उपार्जन

Sanskrit

Alternative scripts

Etymology

From उप- (upa-) +‎ अर्ज् (arj) +‎ -अन (-ana).

Pronunciation

Noun

उपार्जन • (upārjana) stemn

  1. procuring, earning
    • c. 300 BCE, Pañcatantra Dharmabuddhi ca duṣṭabuddhi:
      तावर्थोपार्जननिमित्तं देशान्तरं गतौ
      tāvarthopārjananimittaṃ deśāntaraṃ gatau
      thus, having the acquisition of wealth in mind, they went to another region

Declension

Neuter a-stem declension of उपार्जन
singular dual plural
nominative उपार्जनम् (upārjanam) उपार्जने (upārjane) उपार्जनानि (upārjanāni)
उपार्जना¹ (upārjanā¹)
accusative उपार्जनम् (upārjanam) उपार्जने (upārjane) उपार्जनानि (upārjanāni)
उपार्जना¹ (upārjanā¹)
instrumental उपार्जनेन (upārjanena) उपार्जनाभ्याम् (upārjanābhyām) उपार्जनैः (upārjanaiḥ)
उपार्जनेभिः¹ (upārjanebhiḥ¹)
dative उपार्जनाय (upārjanāya) उपार्जनाभ्याम् (upārjanābhyām) उपार्जनेभ्यः (upārjanebhyaḥ)
ablative उपार्जनात् (upārjanāt) उपार्जनाभ्याम् (upārjanābhyām) उपार्जनेभ्यः (upārjanebhyaḥ)
genitive उपार्जनस्य (upārjanasya) उपार्जनयोः (upārjanayoḥ) उपार्जनानाम् (upārjanānām)
locative उपार्जने (upārjane) उपार्जनयोः (upārjanayoḥ) उपार्जनेषु (upārjaneṣu)
vocative उपार्जन (upārjana) उपार्जने (upārjane) उपार्जनानि (upārjanāni)
उपार्जना¹ (upārjanā¹)
  • ¹Vedic

References