उपेन्द्र

Sanskrit

Alternative scripts

Etymology

Compound of उप- (upa-, below) +‎ इन्द्र (índra, Indra)

Pronunciation

Proper noun

उपेन्द्र • (upendra) stemm

  1. (Hinduism) an epithet of वामन

Declension

Masculine a-stem declension of उपेन्द्र
singular dual plural
nominative उपेन्द्रः (upendraḥ) उपेन्द्रौ (upendrau)
उपेन्द्रा¹ (upendrā¹)
उपेन्द्राः (upendrāḥ)
उपेन्द्रासः¹ (upendrāsaḥ¹)
accusative उपेन्द्रम् (upendram) उपेन्द्रौ (upendrau)
उपेन्द्रा¹ (upendrā¹)
उपेन्द्रान् (upendrān)
instrumental उपेन्द्रेण (upendreṇa) उपेन्द्राभ्याम् (upendrābhyām) उपेन्द्रैः (upendraiḥ)
उपेन्द्रेभिः¹ (upendrebhiḥ¹)
dative उपेन्द्राय (upendrāya) उपेन्द्राभ्याम् (upendrābhyām) उपेन्द्रेभ्यः (upendrebhyaḥ)
ablative उपेन्द्रात् (upendrāt) उपेन्द्राभ्याम् (upendrābhyām) उपेन्द्रेभ्यः (upendrebhyaḥ)
genitive उपेन्द्रस्य (upendrasya) उपेन्द्रयोः (upendrayoḥ) उपेन्द्राणाम् (upendrāṇām)
locative उपेन्द्रे (upendre) उपेन्द्रयोः (upendrayoḥ) उपेन्द्रेषु (upendreṣu)
vocative उपेन्द्र (upendra) उपेन्द्रौ (upendrau)
उपेन्द्रा¹ (upendrā¹)
उपेन्द्राः (upendrāḥ)
उपेन्द्रासः¹ (upendrāsaḥ¹)
  • ¹Vedic