उशिज्

Sanskrit

Alternative scripts

Etymology

From Proto-Indo-Aryan *uśíkṣ, from Proto-Indo-Iranian *ućíkš (sacrificing priest); see there for more. Cognate with Old Avestan 𐬎𐬯𐬌𐬑𐬱 (usixš, non-Zoroastrian sacrificer).

Pronunciation

Adjective

उशिज् • (uśíj) stem

  1. wishing, desiring; earnest (used to describe sacrificing priests)
  2. desirable

Declension

Masculine root-stem declension of उशिज्
singular dual plural
nominative उशिक् (uśík) उशिजौ (uśíjau)
उशिजा¹ (uśíjā¹)
उशिजः (uśíjaḥ)
accusative उशिजम् (uśíjam) उशिजौ (uśíjau)
उशिजा¹ (uśíjā¹)
उशिजः (uśíjaḥ)
instrumental उशिजा (uśíjā) उशिग्भ्याम् (uśígbhyām) उशिग्भिः (uśígbhiḥ)
dative उशिजे (uśíje) उशिग्भ्याम् (uśígbhyām) उशिग्भ्यः (uśígbhyaḥ)
ablative उशिजः (uśíjaḥ) उशिग्भ्याम् (uśígbhyām) उशिग्भ्यः (uśígbhyaḥ)
genitive उशिजः (uśíjaḥ) उशिजोः (uśíjoḥ) उशिजाम् (uśíjām)
locative उशिजि (uśíji) उशिजोः (uśíjoḥ) उशिक्षु (uśíkṣu)
vocative उशिक् (úśik) उशिजौ (úśijau)
उशिजा¹ (úśijā¹)
उशिजः (úśijaḥ)
  • ¹Vedic
Feminine root-stem declension of उशिज्
singular dual plural
nominative उशिक् (uśík) उशिजौ (uśíjau)
उशिजा¹ (uśíjā¹)
उशिजः (uśíjaḥ)
accusative उशिजम् (uśíjam) उशिजौ (uśíjau)
उशिजा¹ (uśíjā¹)
उशिजः (uśíjaḥ)
instrumental उशिजा (uśíjā) उशिग्भ्याम् (uśígbhyām) उशिग्भिः (uśígbhiḥ)
dative उशिजे (uśíje) उशिग्भ्याम् (uśígbhyām) उशिग्भ्यः (uśígbhyaḥ)
ablative उशिजः (uśíjaḥ) उशिग्भ्याम् (uśígbhyām) उशिग्भ्यः (uśígbhyaḥ)
genitive उशिजः (uśíjaḥ) उशिजोः (uśíjoḥ) उशिजाम् (uśíjām)
locative उशिजि (uśíji) उशिजोः (uśíjoḥ) उशिक्षु (uśíkṣu)
vocative उशिक् (úśik) उशिजौ (úśijau)
उशिजा¹ (úśijā¹)
उशिजः (úśijaḥ)
  • ¹Vedic
Neuter root-stem declension of उशिज्
singular dual plural
nominative उशिक् (uśík) उशिजी (uśíjī) उशिञ्जि (uśíñji)
accusative उशिक् (uśík) उशिजी (uśíjī) उशिञ्जि (uśíñji)
instrumental उशिजा (uśíjā) उशिग्भ्याम् (uśígbhyām) उशिग्भिः (uśígbhiḥ)
dative उशिजे (uśíje) उशिग्भ्याम् (uśígbhyām) उशिग्भ्यः (uśígbhyaḥ)
ablative उशिजः (uśíjaḥ) उशिग्भ्याम् (uśígbhyām) उशिग्भ्यः (uśígbhyaḥ)
genitive उशिजः (uśíjaḥ) उशिजोः (uśíjoḥ) उशिजाम् (uśíjām)
locative उशिजि (uśíji) उशिजोः (uśíjoḥ) उशिक्षु (uśíkṣu)
vocative उशिक् (úśik) उशिजी (úśijī) उशिञ्जि (úśiñji)

Noun

उशिज् • (uśíj) stemm

  1. a kind of priest
  2. fire
  3. ghee, clarified butter

Declension

Masculine root-stem declension of उशिज्
singular dual plural
nominative उशिक् (uśík) उशिजौ (uśíjau)
उशिजा¹ (uśíjā¹)
उशिजः (uśíjaḥ)
accusative उशिजम् (uśíjam) उशिजौ (uśíjau)
उशिजा¹ (uśíjā¹)
उशिजः (uśíjaḥ)
instrumental उशिजा (uśíjā) उशिग्भ्याम् (uśígbhyām) उशिग्भिः (uśígbhiḥ)
dative उशिजे (uśíje) उशिग्भ्याम् (uśígbhyām) उशिग्भ्यः (uśígbhyaḥ)
ablative उशिजः (uśíjaḥ) उशिग्भ्याम् (uśígbhyām) उशिग्भ्यः (uśígbhyaḥ)
genitive उशिजः (uśíjaḥ) उशिजोः (uśíjoḥ) उशिजाम् (uśíjām)
locative उशिजि (uśíji) उशिजोः (uśíjoḥ) उशिक्षु (uśíkṣu)
vocative उशिक् (úśik) उशिजौ (úśijau)
उशिजा¹ (úśijā¹)
उशिजः (úśijaḥ)
  • ¹Vedic

Derived terms

  • औशिज (auśijá)

References

  • Monier Williams (1899) “उशिज्”, in A Sanskrit–English Dictionary, [], new edition, Oxford: At the Clarendon Press, →OCLC, page 219, column 3.
  • Mayrhofer, Manfred (1992) “uśíj-”, in Etymologisches Wörterbuch des Altindoarischen [Etymological Dictionary of Old Indo-Aryan]‎[1] (in German), volume 1, Heidelberg: Carl Winter Universitätsverlag, pages 234-235
  • Lubotsky, Alexander (2011) “uśíj-”, in The Indo-Aryan Inherited Lexicon (in progress) (Indo-European Etymological Dictionary Project), Leiden University, page 533