ऊनविंशति

Sanskrit

Sanskrit numbers (edit)
 ←  18 १९
19
20  → 
    Cardinal: नवदश (navadaśa), एकोनविंशति (ekonaviṃśati), ऊनविंशति (ūnaviṃśati)
    Ordinal: नवदश (navadaśa), एकोनविंश (ekonaviṃśa), ऊनविंश (ūnaviṃśa)

Alternative scripts

Etymology

From ऊन (ūná) +‎ विंशति (viṃśatí).

Pronunciation

Numeral

ऊनविंशति • (ūnaviṃśatif

  1. nineteen
    Synonym: नवदश (návadaśa)

Declension

Feminine i-stem declension of ऊनविंशति
singular dual plural
nominative ऊनविंशतिः (ūnaviṃśatiḥ) ऊनविंशती (ūnaviṃśatī) ऊनविंशतयः (ūnaviṃśatayaḥ)
accusative ऊनविंशतिम् (ūnaviṃśatim) ऊनविंशती (ūnaviṃśatī) ऊनविंशतीः (ūnaviṃśatīḥ)
instrumental ऊनविंशत्या (ūnaviṃśatyā)
ऊनविंशती¹ (ūnaviṃśatī¹)
ऊनविंशतिभ्याम् (ūnaviṃśatibhyām) ऊनविंशतिभिः (ūnaviṃśatibhiḥ)
dative ऊनविंशतये (ūnaviṃśataye)
ऊनविंशत्यै² (ūnaviṃśatyai²)
ऊनविंशती¹ (ūnaviṃśatī¹)
ऊनविंशतिभ्याम् (ūnaviṃśatibhyām) ऊनविंशतिभ्यः (ūnaviṃśatibhyaḥ)
ablative ऊनविंशतेः (ūnaviṃśateḥ)
ऊनविंशत्याः² (ūnaviṃśatyāḥ²)
ऊनविंशत्यै³ (ūnaviṃśatyai³)
ऊनविंशतिभ्याम् (ūnaviṃśatibhyām) ऊनविंशतिभ्यः (ūnaviṃśatibhyaḥ)
genitive ऊनविंशतेः (ūnaviṃśateḥ)
ऊनविंशत्याः² (ūnaviṃśatyāḥ²)
ऊनविंशत्यै³ (ūnaviṃśatyai³)
ऊनविंशत्योः (ūnaviṃśatyoḥ) ऊनविंशतीनाम् (ūnaviṃśatīnām)
locative ऊनविंशतौ (ūnaviṃśatau)
ऊनविंशत्याम्² (ūnaviṃśatyām²)
ऊनविंशता¹ (ūnaviṃśatā¹)
ऊनविंशत्योः (ūnaviṃśatyoḥ) ऊनविंशतिषु (ūnaviṃśatiṣu)
vocative ऊनविंशते (ūnaviṃśate) ऊनविंशती (ūnaviṃśatī) ऊनविंशतयः (ūnaviṃśatayaḥ)
  • ¹Vedic
  • ²Later Sanskrit
  • ³Brāhmaṇas

Descendants

  • Magadhi Prakrit:
    • Assamese: উনৈশ (unoix)
    • Bengali: উনিশ (uniś)
  • Sauraseni Prakrit:

References