ऋजिप्य

Sanskrit

Alternative forms

Etymology

From Proto-Indo-Aryan *Hr̥ȷ́ipyás, from Proto-Indo-Iranian *Hr̥ȷ́ipyás, from Proto-Indo-European *h₂rǵ-i-pt-ió-s, from *h₂erǵ- (white, glittering). Cognate with Avestan 𐬆𐬭𐬆𐬰𐬌𐬟𐬌𐬌𐬀 (ərəzifiia).

Pronunciation

Adjective

ऋजिप्य • (ṛjipyá) stem[1]

  1. straight-flying
  2. (substantive) something straight-flying, falcon

Declension

Masculine a-stem declension of ऋजिप्य
singular dual plural
nominative ऋजिप्यः (ṛjipyáḥ) ऋजिप्यौ (ṛjipyaú)
ऋजिप्या¹ (ṛjipyā́¹)
ऋजिप्याः (ṛjipyā́ḥ)
ऋजिप्यासः¹ (ṛjipyā́saḥ¹)
accusative ऋजिप्यम् (ṛjipyám) ऋजिप्यौ (ṛjipyaú)
ऋजिप्या¹ (ṛjipyā́¹)
ऋजिप्यान् (ṛjipyā́n)
instrumental ऋजिप्येन (ṛjipyéna) ऋजिप्याभ्याम् (ṛjipyā́bhyām) ऋजिप्यैः (ṛjipyaíḥ)
ऋजिप्येभिः¹ (ṛjipyébhiḥ¹)
dative ऋजिप्याय (ṛjipyā́ya) ऋजिप्याभ्याम् (ṛjipyā́bhyām) ऋजिप्येभ्यः (ṛjipyébhyaḥ)
ablative ऋजिप्यात् (ṛjipyā́t) ऋजिप्याभ्याम् (ṛjipyā́bhyām) ऋजिप्येभ्यः (ṛjipyébhyaḥ)
genitive ऋजिप्यस्य (ṛjipyásya) ऋजिप्ययोः (ṛjipyáyoḥ) ऋजिप्यानाम् (ṛjipyā́nām)
locative ऋजिप्ये (ṛjipyé) ऋजिप्ययोः (ṛjipyáyoḥ) ऋजिप्येषु (ṛjipyéṣu)
vocative ऋजिप्य (ṛ́jipya) ऋजिप्यौ (ṛ́jipyau)
ऋजिप्या¹ (ṛ́jipyā¹)
ऋजिप्याः (ṛ́jipyāḥ)
ऋजिप्यासः¹ (ṛ́jipyāsaḥ¹)
  • ¹Vedic
Feminine ā-stem declension of ऋजिप्या
singular dual plural
nominative ऋजिप्या (ṛjipyā) ऋजिप्ये (ṛjipye) ऋजिप्याः (ṛjipyāḥ)
accusative ऋजिप्याम् (ṛjipyām) ऋजिप्ये (ṛjipye) ऋजिप्याः (ṛjipyāḥ)
instrumental ऋजिप्यया (ṛjipyayā)
ऋजिप्या¹ (ṛjipyā¹)
ऋजिप्याभ्याम् (ṛjipyābhyām) ऋजिप्याभिः (ṛjipyābhiḥ)
dative ऋजिप्यायै (ṛjipyāyai) ऋजिप्याभ्याम् (ṛjipyābhyām) ऋजिप्याभ्यः (ṛjipyābhyaḥ)
ablative ऋजिप्यायाः (ṛjipyāyāḥ)
ऋजिप्यायै² (ṛjipyāyai²)
ऋजिप्याभ्याम् (ṛjipyābhyām) ऋजिप्याभ्यः (ṛjipyābhyaḥ)
genitive ऋजिप्यायाः (ṛjipyāyāḥ)
ऋजिप्यायै² (ṛjipyāyai²)
ऋजिप्ययोः (ṛjipyayoḥ) ऋजिप्यानाम् (ṛjipyānām)
locative ऋजिप्यायाम् (ṛjipyāyām) ऋजिप्ययोः (ṛjipyayoḥ) ऋजिप्यासु (ṛjipyāsu)
vocative ऋजिप्ये (ṛjipye) ऋजिप्ये (ṛjipye) ऋजिप्याः (ṛjipyāḥ)
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of ऋजिप्य
singular dual plural
nominative ऋजिप्यम् (ṛjipyám) ऋजिप्ये (ṛjipyé) ऋजिप्यानि (ṛjipyā́ni)
ऋजिप्या¹ (ṛjipyā́¹)
accusative ऋजिप्यम् (ṛjipyám) ऋजिप्ये (ṛjipyé) ऋजिप्यानि (ṛjipyā́ni)
ऋजिप्या¹ (ṛjipyā́¹)
instrumental ऋजिप्येन (ṛjipyéna) ऋजिप्याभ्याम् (ṛjipyā́bhyām) ऋजिप्यैः (ṛjipyaíḥ)
ऋजिप्येभिः¹ (ṛjipyébhiḥ¹)
dative ऋजिप्याय (ṛjipyā́ya) ऋजिप्याभ्याम् (ṛjipyā́bhyām) ऋजिप्येभ्यः (ṛjipyébhyaḥ)
ablative ऋजिप्यात् (ṛjipyā́t) ऋजिप्याभ्याम् (ṛjipyā́bhyām) ऋजिप्येभ्यः (ṛjipyébhyaḥ)
genitive ऋजिप्यस्य (ṛjipyásya) ऋजिप्ययोः (ṛjipyáyoḥ) ऋजिप्यानाम् (ṛjipyā́nām)
locative ऋजिप्ये (ṛjipyé) ऋजिप्ययोः (ṛjipyáyoḥ) ऋजिप्येषु (ṛjipyéṣu)
vocative ऋजिप्य (ṛ́jipya) ऋजिप्ये (ṛ́jipye) ऋजिप्यानि (ṛ́jipyāni)
ऋजिप्या¹ (ṛ́jipyā¹)
  • ¹Vedic

References

  1. ^ Monier Williams (1899) “ऋजिप्य”, in A Sanskrit–English Dictionary, [], new edition, Oxford: At the Clarendon Press, →OCLC, page 225.