ऋद्ध

Sanskrit

Alternative scripts

Etymology

From Proto-Indo-Iranian *Hr̥dᶻdʰás, from Proto-Indo-European *h₃r̥dʰ-tó-s.

Pronunciation

Adjective

ऋद्ध • (ṛddha) stem (root ऋध्)

  1. thriving, prosperous
  2. increased
  3. abundant, wealthy

Declension

Masculine a-stem declension of ऋद्ध
singular dual plural
nominative ऋद्धः (ṛddhaḥ) ऋद्धौ (ṛddhau)
ऋद्धा¹ (ṛddhā¹)
ऋद्धाः (ṛddhāḥ)
ऋद्धासः¹ (ṛddhāsaḥ¹)
accusative ऋद्धम् (ṛddham) ऋद्धौ (ṛddhau)
ऋद्धा¹ (ṛddhā¹)
ऋद्धान् (ṛddhān)
instrumental ऋद्धेन (ṛddhena) ऋद्धाभ्याम् (ṛddhābhyām) ऋद्धैः (ṛddhaiḥ)
ऋद्धेभिः¹ (ṛddhebhiḥ¹)
dative ऋद्धाय (ṛddhāya) ऋद्धाभ्याम् (ṛddhābhyām) ऋद्धेभ्यः (ṛddhebhyaḥ)
ablative ऋद्धात् (ṛddhāt) ऋद्धाभ्याम् (ṛddhābhyām) ऋद्धेभ्यः (ṛddhebhyaḥ)
genitive ऋद्धस्य (ṛddhasya) ऋद्धयोः (ṛddhayoḥ) ऋद्धानाम् (ṛddhānām)
locative ऋद्धे (ṛddhe) ऋद्धयोः (ṛddhayoḥ) ऋद्धेषु (ṛddheṣu)
vocative ऋद्ध (ṛddha) ऋद्धौ (ṛddhau)
ऋद्धा¹ (ṛddhā¹)
ऋद्धाः (ṛddhāḥ)
ऋद्धासः¹ (ṛddhāsaḥ¹)
  • ¹Vedic
Feminine ā-stem declension of ऋद्धा
singular dual plural
nominative ऋद्धा (ṛddhā) ऋद्धे (ṛddhe) ऋद्धाः (ṛddhāḥ)
accusative ऋद्धाम् (ṛddhām) ऋद्धे (ṛddhe) ऋद्धाः (ṛddhāḥ)
instrumental ऋद्धया (ṛddhayā)
ऋद्धा¹ (ṛddhā¹)
ऋद्धाभ्याम् (ṛddhābhyām) ऋद्धाभिः (ṛddhābhiḥ)
dative ऋद्धायै (ṛddhāyai) ऋद्धाभ्याम् (ṛddhābhyām) ऋद्धाभ्यः (ṛddhābhyaḥ)
ablative ऋद्धायाः (ṛddhāyāḥ)
ऋद्धायै² (ṛddhāyai²)
ऋद्धाभ्याम् (ṛddhābhyām) ऋद्धाभ्यः (ṛddhābhyaḥ)
genitive ऋद्धायाः (ṛddhāyāḥ)
ऋद्धायै² (ṛddhāyai²)
ऋद्धयोः (ṛddhayoḥ) ऋद्धानाम् (ṛddhānām)
locative ऋद्धायाम् (ṛddhāyām) ऋद्धयोः (ṛddhayoḥ) ऋद्धासु (ṛddhāsu)
vocative ऋद्धे (ṛddhe) ऋद्धे (ṛddhe) ऋद्धाः (ṛddhāḥ)
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of ऋद्ध
singular dual plural
nominative ऋद्धम् (ṛddham) ऋद्धे (ṛddhe) ऋद्धानि (ṛddhāni)
ऋद्धा¹ (ṛddhā¹)
accusative ऋद्धम् (ṛddham) ऋद्धे (ṛddhe) ऋद्धानि (ṛddhāni)
ऋद्धा¹ (ṛddhā¹)
instrumental ऋद्धेन (ṛddhena) ऋद्धाभ्याम् (ṛddhābhyām) ऋद्धैः (ṛddhaiḥ)
ऋद्धेभिः¹ (ṛddhebhiḥ¹)
dative ऋद्धाय (ṛddhāya) ऋद्धाभ्याम् (ṛddhābhyām) ऋद्धेभ्यः (ṛddhebhyaḥ)
ablative ऋद्धात् (ṛddhāt) ऋद्धाभ्याम् (ṛddhābhyām) ऋद्धेभ्यः (ṛddhebhyaḥ)
genitive ऋद्धस्य (ṛddhasya) ऋद्धयोः (ṛddhayoḥ) ऋद्धानाम् (ṛddhānām)
locative ऋद्धे (ṛddhe) ऋद्धयोः (ṛddhayoḥ) ऋद्धेषु (ṛddheṣu)
vocative ऋद्ध (ṛddha) ऋद्धे (ṛddhe) ऋद्धानि (ṛddhāni)
ऋद्धा¹ (ṛddhā¹)
  • ¹Vedic