एड

Sanskrit

Alternative scripts

Pronunciation

Etymology 1

(This etymology is missing or incomplete. Please add to it, or discuss it at the Etymology scriptorium.)

Adjective

एड • (eḍa) stem

  1. deaf
Declension
Masculine a-stem declension of एड
singular dual plural
nominative एडः (eḍaḥ) एडौ (eḍau)
एडा¹ (eḍā¹)
एडाः (eḍāḥ)
एडासः¹ (eḍāsaḥ¹)
accusative एडम् (eḍam) एडौ (eḍau)
एडा¹ (eḍā¹)
एडान् (eḍān)
instrumental एडेन (eḍena) एडाभ्याम् (eḍābhyām) एडैः (eḍaiḥ)
एडेभिः¹ (eḍebhiḥ¹)
dative एडाय (eḍāya) एडाभ्याम् (eḍābhyām) एडेभ्यः (eḍebhyaḥ)
ablative एडात् (eḍāt) एडाभ्याम् (eḍābhyām) एडेभ्यः (eḍebhyaḥ)
genitive एडस्य (eḍasya) एडयोः (eḍayoḥ) एडानाम् (eḍānām)
locative एडे (eḍe) एडयोः (eḍayoḥ) एडेषु (eḍeṣu)
vocative एड (eḍa) एडौ (eḍau)
एडा¹ (eḍā¹)
एडाः (eḍāḥ)
एडासः¹ (eḍāsaḥ¹)
  • ¹Vedic
Feminine ā-stem declension of एडा
singular dual plural
nominative एडा (eḍā) एडे (eḍe) एडाः (eḍāḥ)
accusative एडाम् (eḍām) एडे (eḍe) एडाः (eḍāḥ)
instrumental एडया (eḍayā)
एडा¹ (eḍā¹)
एडाभ्याम् (eḍābhyām) एडाभिः (eḍābhiḥ)
dative एडायै (eḍāyai) एडाभ्याम् (eḍābhyām) एडाभ्यः (eḍābhyaḥ)
ablative एडायाः (eḍāyāḥ)
एडायै² (eḍāyai²)
एडाभ्याम् (eḍābhyām) एडाभ्यः (eḍābhyaḥ)
genitive एडायाः (eḍāyāḥ)
एडायै² (eḍāyai²)
एडयोः (eḍayoḥ) एडानाम् (eḍānām)
locative एडायाम् (eḍāyām) एडयोः (eḍayoḥ) एडासु (eḍāsu)
vocative एडे (eḍe) एडे (eḍe) एडाः (eḍāḥ)
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of एड
singular dual plural
nominative एडम् (eḍam) एडे (eḍe) एडानि (eḍāni)
एडा¹ (eḍā¹)
accusative एडम् (eḍam) एडे (eḍe) एडानि (eḍāni)
एडा¹ (eḍā¹)
instrumental एडेन (eḍena) एडाभ्याम् (eḍābhyām) एडैः (eḍaiḥ)
एडेभिः¹ (eḍebhiḥ¹)
dative एडाय (eḍāya) एडाभ्याम् (eḍābhyām) एडेभ्यः (eḍebhyaḥ)
ablative एडात् (eḍāt) एडाभ्याम् (eḍābhyām) एडेभ्यः (eḍebhyaḥ)
genitive एडस्य (eḍasya) एडयोः (eḍayoḥ) एडानाम् (eḍānām)
locative एडे (eḍe) एडयोः (eḍayoḥ) एडेषु (eḍeṣu)
vocative एड (eḍa) एडे (eḍe) एडानि (eḍāni)
एडा¹ (eḍā¹)
  • ¹Vedic

Etymology 2

Borrowed from Dravidian, compare Kurukh एड़ा (eṛā), Telugu ఏట (ēṭa).

Noun

एड • (eḍa) stemm

  1. a kind of sheep
  2. a woman in the retinue of Skanda (in the Mahābhārata)
Declension
Masculine a-stem declension of एड
singular dual plural
nominative एडः (eḍaḥ) एडौ (eḍau)
एडा¹ (eḍā¹)
एडाः (eḍāḥ)
एडासः¹ (eḍāsaḥ¹)
accusative एडम् (eḍam) एडौ (eḍau)
एडा¹ (eḍā¹)
एडान् (eḍān)
instrumental एडेन (eḍena) एडाभ्याम् (eḍābhyām) एडैः (eḍaiḥ)
एडेभिः¹ (eḍebhiḥ¹)
dative एडाय (eḍāya) एडाभ्याम् (eḍābhyām) एडेभ्यः (eḍebhyaḥ)
ablative एडात् (eḍāt) एडाभ्याम् (eḍābhyām) एडेभ्यः (eḍebhyaḥ)
genitive एडस्य (eḍasya) एडयोः (eḍayoḥ) एडानाम् (eḍānām)
locative एडे (eḍe) एडयोः (eḍayoḥ) एडेषु (eḍeṣu)
vocative एड (eḍa) एडौ (eḍau)
एडा¹ (eḍā¹)
एडाः (eḍāḥ)
एडासः¹ (eḍāsaḥ¹)
  • ¹Vedic

References