ऐकमत्य

Sanskrit

Alternative scripts

Etymology

एक (eka) +‎ मत (mata) +‎ -य (-ya).

Pronunciation

Noun

ऐकमत्य • (aikamatya) stemn

  1. unanimity, conformity, or sameness of opinions

Declension

Neuter a-stem declension of ऐकमत्य
singular dual plural
nominative ऐकमत्यम् (aikamatyam) ऐकमत्ये (aikamatye) ऐकमत्यानि (aikamatyāni)
ऐकमत्या¹ (aikamatyā¹)
accusative ऐकमत्यम् (aikamatyam) ऐकमत्ये (aikamatye) ऐकमत्यानि (aikamatyāni)
ऐकमत्या¹ (aikamatyā¹)
instrumental ऐकमत्येन (aikamatyena) ऐकमत्याभ्याम् (aikamatyābhyām) ऐकमत्यैः (aikamatyaiḥ)
ऐकमत्येभिः¹ (aikamatyebhiḥ¹)
dative ऐकमत्याय (aikamatyāya) ऐकमत्याभ्याम् (aikamatyābhyām) ऐकमत्येभ्यः (aikamatyebhyaḥ)
ablative ऐकमत्यात् (aikamatyāt) ऐकमत्याभ्याम् (aikamatyābhyām) ऐकमत्येभ्यः (aikamatyebhyaḥ)
genitive ऐकमत्यस्य (aikamatyasya) ऐकमत्ययोः (aikamatyayoḥ) ऐकमत्यानाम् (aikamatyānām)
locative ऐकमत्ये (aikamatye) ऐकमत्ययोः (aikamatyayoḥ) ऐकमत्येषु (aikamatyeṣu)
vocative ऐकमत्य (aikamatya) ऐकमत्ये (aikamatye) ऐकमत्यानि (aikamatyāni)
ऐकमत्या¹ (aikamatyā¹)
  • ¹Vedic

Adjective

ऐकमत्य • (aikamatya) stem

  1. having conformity of opinions, conforming, agreeing

Declension

Masculine a-stem declension of ऐकमत्य
singular dual plural
nominative ऐकमत्यः (aikamatyaḥ) ऐकमत्यौ (aikamatyau) ऐकमत्याः (aikamatyāḥ)
accusative ऐकमत्यम् (aikamatyam) ऐकमत्यौ (aikamatyau) ऐकमत्यान् (aikamatyān)
instrumental ऐकमत्येन (aikamatyena) ऐकमत्याभ्याम् (aikamatyābhyām) ऐकमत्यैः (aikamatyaiḥ)
dative ऐकमत्याय (aikamatyāya) ऐकमत्याभ्याम् (aikamatyābhyām) ऐकमत्येभ्यः (aikamatyebhyaḥ)
ablative ऐकमत्यात् (aikamatyāt) ऐकमत्याभ्याम् (aikamatyābhyām) ऐकमत्येभ्यः (aikamatyebhyaḥ)
genitive ऐकमत्यस्य (aikamatyasya) ऐकमत्ययोः (aikamatyayoḥ) ऐकमत्यानाम् (aikamatyānām)
locative ऐकमत्ये (aikamatye) ऐकमत्ययोः (aikamatyayoḥ) ऐकमत्येषु (aikamatyeṣu)
vocative ऐकमत्य (aikamatya) ऐकमत्यौ (aikamatyau) ऐकमत्याः (aikamatyāḥ)
Feminine ā-stem declension of ऐकमत्य
singular dual plural
nominative ऐकमत्या (aikamatyā) ऐकमत्ये (aikamatye) ऐकमत्याः (aikamatyāḥ)
accusative ऐकमत्याम् (aikamatyām) ऐकमत्ये (aikamatye) ऐकमत्याः (aikamatyāḥ)
instrumental ऐकमत्यया (aikamatyayā) ऐकमत्याभ्याम् (aikamatyābhyām) ऐकमत्याभिः (aikamatyābhiḥ)
dative ऐकमत्यायै (aikamatyāyai) ऐकमत्याभ्याम् (aikamatyābhyām) ऐकमत्याभ्यः (aikamatyābhyaḥ)
ablative ऐकमत्यायाः (aikamatyāyāḥ) ऐकमत्याभ्याम् (aikamatyābhyām) ऐकमत्याभ्यः (aikamatyābhyaḥ)
genitive ऐकमत्यायाः (aikamatyāyāḥ) ऐकमत्ययोः (aikamatyayoḥ) ऐकमत्यानाम् (aikamatyānām)
locative ऐकमत्यायाम् (aikamatyāyām) ऐकमत्ययोः (aikamatyayoḥ) ऐकमत्यासु (aikamatyāsu)
vocative ऐकमत्ये (aikamatye) ऐकमत्ये (aikamatye) ऐकमत्याः (aikamatyāḥ)
Neuter a-stem declension of ऐकमत्य
singular dual plural
nominative ऐकमत्यम् (aikamatyam) ऐकमत्ये (aikamatye) ऐकमत्यानि (aikamatyāni)
accusative ऐकमत्यम् (aikamatyam) ऐकमत्ये (aikamatye) ऐकमत्यानि (aikamatyāni)
instrumental ऐकमत्येन (aikamatyena) ऐकमत्याभ्याम् (aikamatyābhyām) ऐकमत्यैः (aikamatyaiḥ)
dative ऐकमत्याय (aikamatyāya) ऐकमत्याभ्याम् (aikamatyābhyām) ऐकमत्येभ्यः (aikamatyebhyaḥ)
ablative ऐकमत्यात् (aikamatyāt) ऐकमत्याभ्याम् (aikamatyābhyām) ऐकमत्येभ्यः (aikamatyebhyaḥ)
genitive ऐकमत्यस्य (aikamatyasya) ऐकमत्ययोः (aikamatyayoḥ) ऐकमत्यानाम् (aikamatyānām)
locative ऐकमत्ये (aikamatye) ऐकमत्ययोः (aikamatyayoḥ) ऐकमत्येषु (aikamatyeṣu)
vocative ऐकमत्य (aikamatya) ऐकमत्ये (aikamatye) ऐकमत्यानि (aikamatyāni)

References