ओष

Sanskrit

Alternative scripts

Etymology

From Proto-Indo-Aryan *Hawṣás, from Proto-Indo-Iranian *Hawšás, from Proto-Indo-European *h₁ews-ós, from *h₁ews- (to burn). Cognate with Ancient Greek εὕω (heúō), Latin ūrō.

Pronunciation

Noun

ओष • (oṣá) stemm

  1. combustion

Declension

Masculine a-stem declension of ओष
singular dual plural
nominative ओषः (oṣáḥ) ओषौ (oṣaú)
ओषा¹ (oṣā́¹)
ओषाः (oṣā́ḥ)
ओषासः¹ (oṣā́saḥ¹)
accusative ओषम् (oṣám) ओषौ (oṣaú)
ओषा¹ (oṣā́¹)
ओषान् (oṣā́n)
instrumental ओषेण (oṣéṇa) ओषाभ्याम् (oṣā́bhyām) ओषैः (oṣaíḥ)
ओषेभिः¹ (oṣébhiḥ¹)
dative ओषाय (oṣā́ya) ओषाभ्याम् (oṣā́bhyām) ओषेभ्यः (oṣébhyaḥ)
ablative ओषात् (oṣā́t) ओषाभ्याम् (oṣā́bhyām) ओषेभ्यः (oṣébhyaḥ)
genitive ओषस्य (oṣásya) ओषयोः (oṣáyoḥ) ओषाणाम् (oṣā́ṇām)
locative ओषे (oṣé) ओषयोः (oṣáyoḥ) ओषेषु (oṣéṣu)
vocative ओष (óṣa) ओषौ (óṣau)
ओषा¹ (óṣā¹)
ओषाः (óṣāḥ)
ओषासः¹ (óṣāsaḥ¹)
  • ¹Vedic

Adjective

ओष • (oṣá) stem

  1. shining

Declension

Masculine a-stem declension of ओष
singular dual plural
nominative ओषः (oṣáḥ) ओषौ (oṣaú)
ओषा¹ (oṣā́¹)
ओषाः (oṣā́ḥ)
ओषासः¹ (oṣā́saḥ¹)
accusative ओषम् (oṣám) ओषौ (oṣaú)
ओषा¹ (oṣā́¹)
ओषान् (oṣā́n)
instrumental ओषेण (oṣéṇa) ओषाभ्याम् (oṣā́bhyām) ओषैः (oṣaíḥ)
ओषेभिः¹ (oṣébhiḥ¹)
dative ओषाय (oṣā́ya) ओषाभ्याम् (oṣā́bhyām) ओषेभ्यः (oṣébhyaḥ)
ablative ओषात् (oṣā́t) ओषाभ्याम् (oṣā́bhyām) ओषेभ्यः (oṣébhyaḥ)
genitive ओषस्य (oṣásya) ओषयोः (oṣáyoḥ) ओषाणाम् (oṣā́ṇām)
locative ओषे (oṣé) ओषयोः (oṣáyoḥ) ओषेषु (oṣéṣu)
vocative ओष (óṣa) ओषौ (óṣau)
ओषा¹ (óṣā¹)
ओषाः (óṣāḥ)
ओषासः¹ (óṣāsaḥ¹)
  • ¹Vedic
Feminine ā-stem declension of ओषा
singular dual plural
nominative ओषा (oṣā́) ओषे (oṣé) ओषाः (oṣā́ḥ)
accusative ओषाम् (oṣā́m) ओषे (oṣé) ओषाः (oṣā́ḥ)
instrumental ओषया (oṣáyā)
ओषा¹ (oṣā́¹)
ओषाभ्याम् (oṣā́bhyām) ओषाभिः (oṣā́bhiḥ)
dative ओषायै (oṣā́yai) ओषाभ्याम् (oṣā́bhyām) ओषाभ्यः (oṣā́bhyaḥ)
ablative ओषायाः (oṣā́yāḥ)
ओषायै² (oṣā́yai²)
ओषाभ्याम् (oṣā́bhyām) ओषाभ्यः (oṣā́bhyaḥ)
genitive ओषायाः (oṣā́yāḥ)
ओषायै² (oṣā́yai²)
ओषयोः (oṣáyoḥ) ओषाणाम् (oṣā́ṇām)
locative ओषायाम् (oṣā́yām) ओषयोः (oṣáyoḥ) ओषासु (oṣā́su)
vocative ओषे (óṣe) ओषे (óṣe) ओषाः (óṣāḥ)
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of ओष
singular dual plural
nominative ओषम् (oṣám) ओषे (oṣé) ओषाणि (oṣā́ṇi)
ओषा¹ (oṣā́¹)
accusative ओषम् (oṣám) ओषे (oṣé) ओषाणि (oṣā́ṇi)
ओषा¹ (oṣā́¹)
instrumental ओषेण (oṣéṇa) ओषाभ्याम् (oṣā́bhyām) ओषैः (oṣaíḥ)
ओषेभिः¹ (oṣébhiḥ¹)
dative ओषाय (oṣā́ya) ओषाभ्याम् (oṣā́bhyām) ओषेभ्यः (oṣébhyaḥ)
ablative ओषात् (oṣā́t) ओषाभ्याम् (oṣā́bhyām) ओषेभ्यः (oṣébhyaḥ)
genitive ओषस्य (oṣásya) ओषयोः (oṣáyoḥ) ओषाणाम् (oṣā́ṇām)
locative ओषे (oṣé) ओषयोः (oṣáyoḥ) ओषेषु (oṣéṣu)
vocative ओष (óṣa) ओषे (óṣe) ओषाणि (óṣāṇi)
ओषा¹ (óṣā¹)
  • ¹Vedic

Descendants

  • Old Marathi: आह (āha)

References