औक्ष्ण

Sanskrit

Alternative scripts

Etymology

Vṛddhi derivative of उक्षन् (ukṣan, ox).

Pronunciation

Adjective

औक्ष्ण • (aúkṣṇa or aukṣṇá) stem

  1. related to or coming from a bull or an ox
    • c. 700 BCE, Śatapatha Brāhmaṇa 1.2.5:
      देवाश्च वा असुराश्च । उभये प्राजापत्याः पस्पृधिरे ततो देवा अनुव्यमिवासुरथ हासुरा मेनिरेऽस्माकमेवेदं खलु भुवनमिति - ते होचुः । हन्तेमां पृथिवीं विभजामहै तां विभज्योपजीवामेति ताम् औक्ष्णैश् चर्मभिः पश्चात्प्राञ्चो विभजमाना अभीयुः
      devāśca vā asurāśca. ubhaye prājāpatyāḥ paspṛdhire tato devā anuvyamivāsuratha hāsurā menireʼsmākamevedaṃ khalu bhuvanamiti - te hocuḥ. hantemāṃ pṛthivīṃ vibhajāmahai tāṃ vibhajyopajīvāmeti tām aukṣṇaiś carmabhiḥ paścātprāñco vibhajamānā abhīyuḥ
      The gods and the Asuras, both of them sprung from Prajāpati, were contending for superiority. Then the gods were worsted, and the Asuras thought: "To us alone assuredly belongs this world!" They thereupon said: "Well then, let us divide this world between us; and having divided it, let us subsist thereon!" They accordingly set about dividing it with hides of oxen from west to east.

Declension

Masculine a-stem declension of औक्ष्ण
singular dual plural
nominative औक्ष्णः (aúkṣṇaḥ) औक्ष्णौ (aúkṣṇau)
औक्ष्णा¹ (aúkṣṇā¹)
औक्ष्णाः (aúkṣṇāḥ)
औक्ष्णासः¹ (aúkṣṇāsaḥ¹)
accusative औक्ष्णम् (aúkṣṇam) औक्ष्णौ (aúkṣṇau)
औक्ष्णा¹ (aúkṣṇā¹)
औक्ष्णान् (aúkṣṇān)
instrumental औक्ष्णेन (aúkṣṇena) औक्ष्णाभ्याम् (aúkṣṇābhyām) औक्ष्णैः (aúkṣṇaiḥ)
औक्ष्णेभिः¹ (aúkṣṇebhiḥ¹)
dative औक्ष्णाय (aúkṣṇāya) औक्ष्णाभ्याम् (aúkṣṇābhyām) औक्ष्णेभ्यः (aúkṣṇebhyaḥ)
ablative औक्ष्णात् (aúkṣṇāt) औक्ष्णाभ्याम् (aúkṣṇābhyām) औक्ष्णेभ्यः (aúkṣṇebhyaḥ)
genitive औक्ष्णस्य (aúkṣṇasya) औक्ष्णयोः (aúkṣṇayoḥ) औक्ष्णानाम् (aúkṣṇānām)
locative औक्ष्णे (aúkṣṇe) औक्ष्णयोः (aúkṣṇayoḥ) औक्ष्णेषु (aúkṣṇeṣu)
vocative औक्ष्ण (aúkṣṇa) औक्ष्णौ (aúkṣṇau)
औक्ष्णा¹ (aúkṣṇā¹)
औक्ष्णाः (aúkṣṇāḥ)
औक्ष्णासः¹ (aúkṣṇāsaḥ¹)
  • ¹Vedic
Feminine ā-stem declension of औक्ष्णा
singular dual plural
nominative औक्ष्णा (aúkṣṇā) औक्ष्णे (aúkṣṇe) औक्ष्णाः (aúkṣṇāḥ)
accusative औक्ष्णाम् (aúkṣṇām) औक्ष्णे (aúkṣṇe) औक्ष्णाः (aúkṣṇāḥ)
instrumental औक्ष्णया (aúkṣṇayā)
औक्ष्णा¹ (aúkṣṇā¹)
औक्ष्णाभ्याम् (aúkṣṇābhyām) औक्ष्णाभिः (aúkṣṇābhiḥ)
dative औक्ष्णायै (aúkṣṇāyai) औक्ष्णाभ्याम् (aúkṣṇābhyām) औक्ष्णाभ्यः (aúkṣṇābhyaḥ)
ablative औक्ष्णायाः (aúkṣṇāyāḥ)
औक्ष्णायै² (aúkṣṇāyai²)
औक्ष्णाभ्याम् (aúkṣṇābhyām) औक्ष्णाभ्यः (aúkṣṇābhyaḥ)
genitive औक्ष्णायाः (aúkṣṇāyāḥ)
औक्ष्णायै² (aúkṣṇāyai²)
औक्ष्णयोः (aúkṣṇayoḥ) औक्ष्णानाम् (aúkṣṇānām)
locative औक्ष्णायाम् (aúkṣṇāyām) औक्ष्णयोः (aúkṣṇayoḥ) औक्ष्णासु (aúkṣṇāsu)
vocative औक्ष्णे (aúkṣṇe) औक्ष्णे (aúkṣṇe) औक्ष्णाः (aúkṣṇāḥ)
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of औक्ष्ण
singular dual plural
nominative औक्ष्णम् (aúkṣṇam) औक्ष्णे (aúkṣṇe) औक्ष्णानि (aúkṣṇāni)
औक्ष्णा¹ (aúkṣṇā¹)
accusative औक्ष्णम् (aúkṣṇam) औक्ष्णे (aúkṣṇe) औक्ष्णानि (aúkṣṇāni)
औक्ष्णा¹ (aúkṣṇā¹)
instrumental औक्ष्णेन (aúkṣṇena) औक्ष्णाभ्याम् (aúkṣṇābhyām) औक्ष्णैः (aúkṣṇaiḥ)
औक्ष्णेभिः¹ (aúkṣṇebhiḥ¹)
dative औक्ष्णाय (aúkṣṇāya) औक्ष्णाभ्याम् (aúkṣṇābhyām) औक्ष्णेभ्यः (aúkṣṇebhyaḥ)
ablative औक्ष्णात् (aúkṣṇāt) औक्ष्णाभ्याम् (aúkṣṇābhyām) औक्ष्णेभ्यः (aúkṣṇebhyaḥ)
genitive औक्ष्णस्य (aúkṣṇasya) औक्ष्णयोः (aúkṣṇayoḥ) औक्ष्णानाम् (aúkṣṇānām)
locative औक्ष्णे (aúkṣṇe) औक्ष्णयोः (aúkṣṇayoḥ) औक्ष्णेषु (aúkṣṇeṣu)
vocative औक्ष्ण (aúkṣṇa) औक्ष्णे (aúkṣṇe) औक्ष्णानि (aúkṣṇāni)
औक्ष्णा¹ (aúkṣṇā¹)
  • ¹Vedic
Masculine a-stem declension of औक्ष्ण
singular dual plural
nominative औक्ष्णः (aukṣṇáḥ) औक्ष्णौ (aukṣṇaú)
औक्ष्णा¹ (aukṣṇā́¹)
औक्ष्णाः (aukṣṇā́ḥ)
औक्ष्णासः¹ (aukṣṇā́saḥ¹)
accusative औक्ष्णम् (aukṣṇám) औक्ष्णौ (aukṣṇaú)
औक्ष्णा¹ (aukṣṇā́¹)
औक्ष्णान् (aukṣṇā́n)
instrumental औक्ष्णेन (aukṣṇéna) औक्ष्णाभ्याम् (aukṣṇā́bhyām) औक्ष्णैः (aukṣṇaíḥ)
औक्ष्णेभिः¹ (aukṣṇébhiḥ¹)
dative औक्ष्णाय (aukṣṇā́ya) औक्ष्णाभ्याम् (aukṣṇā́bhyām) औक्ष्णेभ्यः (aukṣṇébhyaḥ)
ablative औक्ष्णात् (aukṣṇā́t) औक्ष्णाभ्याम् (aukṣṇā́bhyām) औक्ष्णेभ्यः (aukṣṇébhyaḥ)
genitive औक्ष्णस्य (aukṣṇásya) औक्ष्णयोः (aukṣṇáyoḥ) औक्ष्णानाम् (aukṣṇā́nām)
locative औक्ष्णे (aukṣṇé) औक्ष्णयोः (aukṣṇáyoḥ) औक्ष्णेषु (aukṣṇéṣu)
vocative औक्ष्ण (aúkṣṇa) औक्ष्णौ (aúkṣṇau)
औक्ष्णा¹ (aúkṣṇā¹)
औक्ष्णाः (aúkṣṇāḥ)
औक्ष्णासः¹ (aúkṣṇāsaḥ¹)
  • ¹Vedic
Feminine ā-stem declension of औक्ष्णा
singular dual plural
nominative औक्ष्णा (aukṣṇā́) औक्ष्णे (aukṣṇé) औक्ष्णाः (aukṣṇā́ḥ)
accusative औक्ष्णाम् (aukṣṇā́m) औक्ष्णे (aukṣṇé) औक्ष्णाः (aukṣṇā́ḥ)
instrumental औक्ष्णया (aukṣṇáyā)
औक्ष्णा¹ (aukṣṇā́¹)
औक्ष्णाभ्याम् (aukṣṇā́bhyām) औक्ष्णाभिः (aukṣṇā́bhiḥ)
dative औक्ष्णायै (aukṣṇā́yai) औक्ष्णाभ्याम् (aukṣṇā́bhyām) औक्ष्णाभ्यः (aukṣṇā́bhyaḥ)
ablative औक्ष्णायाः (aukṣṇā́yāḥ)
औक्ष्णायै² (aukṣṇā́yai²)
औक्ष्णाभ्याम् (aukṣṇā́bhyām) औक्ष्णाभ्यः (aukṣṇā́bhyaḥ)
genitive औक्ष्णायाः (aukṣṇā́yāḥ)
औक्ष्णायै² (aukṣṇā́yai²)
औक्ष्णयोः (aukṣṇáyoḥ) औक्ष्णानाम् (aukṣṇā́nām)
locative औक्ष्णायाम् (aukṣṇā́yām) औक्ष्णयोः (aukṣṇáyoḥ) औक्ष्णासु (aukṣṇā́su)
vocative औक्ष्णे (aúkṣṇe) औक्ष्णे (aúkṣṇe) औक्ष्णाः (aúkṣṇāḥ)
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of औक्ष्ण
singular dual plural
nominative औक्ष्णम् (aukṣṇám) औक्ष्णे (aukṣṇé) औक्ष्णानि (aukṣṇā́ni)
औक्ष्णा¹ (aukṣṇā́¹)
accusative औक्ष्णम् (aukṣṇám) औक्ष्णे (aukṣṇé) औक्ष्णानि (aukṣṇā́ni)
औक्ष्णा¹ (aukṣṇā́¹)
instrumental औक्ष्णेन (aukṣṇéna) औक्ष्णाभ्याम् (aukṣṇā́bhyām) औक्ष्णैः (aukṣṇaíḥ)
औक्ष्णेभिः¹ (aukṣṇébhiḥ¹)
dative औक्ष्णाय (aukṣṇā́ya) औक्ष्णाभ्याम् (aukṣṇā́bhyām) औक्ष्णेभ्यः (aukṣṇébhyaḥ)
ablative औक्ष्णात् (aukṣṇā́t) औक्ष्णाभ्याम् (aukṣṇā́bhyām) औक्ष्णेभ्यः (aukṣṇébhyaḥ)
genitive औक्ष्णस्य (aukṣṇásya) औक्ष्णयोः (aukṣṇáyoḥ) औक्ष्णानाम् (aukṣṇā́nām)
locative औक्ष्णे (aukṣṇé) औक्ष्णयोः (aukṣṇáyoḥ) औक्ष्णेषु (aukṣṇéṣu)
vocative औक्ष्ण (aúkṣṇa) औक्ष्णे (aúkṣṇe) औक्ष्णानि (aúkṣṇāni)
औक्ष्णा¹ (aúkṣṇā¹)
  • ¹Vedic