कक्ष्या
Sanskrit
Etymology
From कक्ष (kakṣa).
Pronunciation
- (Vedic) IPA(key): /kɐk.ʂjɑ́ː/
- (Classical Sanskrit) IPA(key): /kɐk.ʂjɑː/
Noun
कक्ष्या • (kakṣyā) stem, f
Declension
| singular | dual | plural | |
|---|---|---|---|
| nominative | कक्ष्या (kakṣyā) | कक्ष्ये (kakṣye) | कक्ष्याः (kakṣyāḥ) |
| accusative | कक्ष्याम् (kakṣyām) | कक्ष्ये (kakṣye) | कक्ष्याः (kakṣyāḥ) |
| instrumental | कक्ष्यया (kakṣyayā) कक्ष्या¹ (kakṣyā¹) |
कक्ष्याभ्याम् (kakṣyābhyām) | कक्ष्याभिः (kakṣyābhiḥ) |
| dative | कक्ष्यायै (kakṣyāyai) | कक्ष्याभ्याम् (kakṣyābhyām) | कक्ष्याभ्यः (kakṣyābhyaḥ) |
| ablative | कक्ष्यायाः (kakṣyāyāḥ) कक्ष्यायै² (kakṣyāyai²) |
कक्ष्याभ्याम् (kakṣyābhyām) | कक्ष्याभ्यः (kakṣyābhyaḥ) |
| genitive | कक्ष्यायाः (kakṣyāyāḥ) कक्ष्यायै² (kakṣyāyai²) |
कक्ष्ययोः (kakṣyayoḥ) | कक्ष्याणाम् (kakṣyāṇām) |
| locative | कक्ष्यायाम् (kakṣyāyām) | कक्ष्ययोः (kakṣyayoḥ) | कक्ष्यासु (kakṣyāsu) |
| vocative | कक्ष्ये (kakṣye) | कक्ष्ये (kakṣye) | कक्ष्याः (kakṣyāḥ) |
- ¹Vedic
- ²Brāhmaṇas
Descendants
- Pali: kacchā
- Prakrit: 𑀓𑀓𑁆𑀔𑀸 (kakkhā), (Magadhi) 𑀓𑀘𑁆𑀙𑀸 (kacchā)
- Central:
- Sauraseni Prakrit:
- Hindustani: kāch, kāchā, kāchnī
- Hindi: काछ, काछा, काछनी
- Urdu: کاچھ, کاچھا, کاچھنی
- Hindustani: kāch, kāchā, kāchnī
- Sauraseni Prakrit:
- Eastern:
- Northern:
- Khasa Prakrit:
- Kumaoni: काखा (kākhā)
- Nepali: काछ् (kāch)
- Khasa Prakrit:
- Southern:
- Maharastri Prakrit:
- Marathi: कास (kās), कांस (kāusa)
- Maharastri Prakrit:
- Western:
- Gurjara Apabhramsa:
- Gujarati: કાછ (kāch), કાછો (kācho), કાછડો (kāchḍo)
- Gurjara Apabhramsa:
- Central:
References
- Turner, Ralph Lilley (1969–1985) “kakṣyā”, in A Comparative Dictionary of the Indo-Aryan Languages, London: Oxford University Press