कक्ष्या

Sanskrit

Etymology

From कक्ष (kakṣa).

Pronunciation

Noun

कक्ष्या • (kakṣyā) stemf

  1. girdle, girth

Declension

Feminine ā-stem declension of कक्ष्या
singular dual plural
nominative कक्ष्या (kakṣyā) कक्ष्ये (kakṣye) कक्ष्याः (kakṣyāḥ)
accusative कक्ष्याम् (kakṣyām) कक्ष्ये (kakṣye) कक्ष्याः (kakṣyāḥ)
instrumental कक्ष्यया (kakṣyayā)
कक्ष्या¹ (kakṣyā¹)
कक्ष्याभ्याम् (kakṣyābhyām) कक्ष्याभिः (kakṣyābhiḥ)
dative कक्ष्यायै (kakṣyāyai) कक्ष्याभ्याम् (kakṣyābhyām) कक्ष्याभ्यः (kakṣyābhyaḥ)
ablative कक्ष्यायाः (kakṣyāyāḥ)
कक्ष्यायै² (kakṣyāyai²)
कक्ष्याभ्याम् (kakṣyābhyām) कक्ष्याभ्यः (kakṣyābhyaḥ)
genitive कक्ष्यायाः (kakṣyāyāḥ)
कक्ष्यायै² (kakṣyāyai²)
कक्ष्ययोः (kakṣyayoḥ) कक्ष्याणाम् (kakṣyāṇām)
locative कक्ष्यायाम् (kakṣyāyām) कक्ष्ययोः (kakṣyayoḥ) कक्ष्यासु (kakṣyāsu)
vocative कक्ष्ये (kakṣye) कक्ष्ये (kakṣye) कक्ष्याः (kakṣyāḥ)
  • ¹Vedic
  • ²Brāhmaṇas

Descendants

  • Pali: kacchā
  • Prakrit: 𑀓𑀓𑁆𑀔𑀸 (kakkhā), (Magadhi) 𑀓𑀘𑁆𑀙𑀸 (kacchā)
    • Central:
      • Sauraseni Prakrit:
        • Hindustani: kāch, kāchā, kāchnī
          • Hindi: काछ, काछा, काछनी
          • Urdu: کاچھ, کاچھا, کاچھنی
    • Eastern:
      • Magadhi Prakrit: 𑀓𑀘𑁆𑀙𑀸 (kacchā)
        • Bengali: কাছা (kacha)
        • Bihari: काछा (kāchā)
        • Odia: କାଛ (kācha), କାଛା (kāchā), କଛା (kachā)
    • Northern:
      • Khasa Prakrit:
    • Southern:
      • Maharastri Prakrit:
        • Marathi: कास (kās), कांस (kāusa)
    • Western:
      • Gurjara Apabhramsa:
        • Gujarati: કાછ (kāch), કાછો (kācho), કાછડો (kāchḍo)

References