कङ्काल

Sanskrit

Alternative scripts

Etymology

From Proto-Indo-European *kenkēl- (kneecap; joint). Cognate with English heel, Old Norse hæll, Latvian cinksla and Lithuanian kenkle.

Pronunciation

Noun

कङ्काल • (kaṅkāla) stemn

  1. skeleton
    Synonym: अस्थिपञ्जर (asthipañjara)

Declension

Neuter a-stem declension of कङ्काल
singular dual plural
nominative कङ्कालम् (kaṅkālam) कङ्काले (kaṅkāle) कङ्कालानि (kaṅkālāni)
accusative कङ्कालम् (kaṅkālam) कङ्काले (kaṅkāle) कङ्कालानि (kaṅkālāni)
instrumental कङ्कालेन (kaṅkālena) कङ्कालाभ्याम् (kaṅkālābhyām) कङ्कालैः (kaṅkālaiḥ)
dative कङ्कालाय (kaṅkālāya) कङ्कालाभ्याम् (kaṅkālābhyām) कङ्कालेभ्यः (kaṅkālebhyaḥ)
ablative कङ्कालात् (kaṅkālāt) कङ्कालाभ्याम् (kaṅkālābhyām) कङ्कालेभ्यः (kaṅkālebhyaḥ)
genitive कङ्कालस्य (kaṅkālasya) कङ्कालयोः (kaṅkālayoḥ) कङ्कालानाम् (kaṅkālānām)
locative कङ्काले (kaṅkāle) कङ्कालयोः (kaṅkālayoḥ) कङ्कालेषु (kaṅkāleṣu)
vocative कङ्काल (kaṅkāla) कङ्काले (kaṅkāle) कङ्कालानि (kaṅkālāni)

Descendants

  • Pali: kaṅkala
  • Prakrit: 𑀓𑀀𑀓𑀸𑀮 (kam̐kāla)
    • Eastern:
      • Magadhi Prakrit:
        • Assamese: কঁকাল (kõkal), কঁকালী (kõkali)
        • Bengali: কাঁকাল (kãkal), কাঁকালি (kãkali)
        • Odia: କଂକାଳ (kaṅkāḷa), କଂକାଳି (kaṅkāḷi)
    • Southern:
  • Bengali: কঙ্কাল (koṅkal)
  • Gujarati: કંકાલ (kaṅkāl)
  • Hindi: कंकाल (kaṅkāl)
  • Odia: କଙ୍କାଳ (kaṅkāḷa)

References