कङ्गुनी

Sanskrit

Etymology

कङ्गु (kaṅgu) +‎ -नी (-nī), ultimately of substrate origin.

Pronunciation

Noun

कङ्गुनी • (káṅgunī) stemf

  1. foxtail millet, Setaria italica

Declension

Feminine ī-stem declension of कङ्गुनी
singular dual plural
nominative कङ्गुनी (kaṅgunī) कङ्गुन्यौ (kaṅgunyau)
कङ्गुनी¹ (kaṅgunī¹)
कङ्गुन्यः (kaṅgunyaḥ)
कङ्गुनीः¹ (kaṅgunīḥ¹)
accusative कङ्गुनीम् (kaṅgunīm) कङ्गुन्यौ (kaṅgunyau)
कङ्गुनी¹ (kaṅgunī¹)
कङ्गुनीः (kaṅgunīḥ)
instrumental कङ्गुन्या (kaṅgunyā) कङ्गुनीभ्याम् (kaṅgunībhyām) कङ्गुनीभिः (kaṅgunībhiḥ)
dative कङ्गुन्यै (kaṅgunyai) कङ्गुनीभ्याम् (kaṅgunībhyām) कङ्गुनीभ्यः (kaṅgunībhyaḥ)
ablative कङ्गुन्याः (kaṅgunyāḥ)
कङ्गुन्यै² (kaṅgunyai²)
कङ्गुनीभ्याम् (kaṅgunībhyām) कङ्गुनीभ्यः (kaṅgunībhyaḥ)
genitive कङ्गुन्याः (kaṅgunyāḥ)
कङ्गुन्यै² (kaṅgunyai²)
कङ्गुन्योः (kaṅgunyoḥ) कङ्गुनीनाम् (kaṅgunīnām)
locative कङ्गुन्याम् (kaṅgunyām) कङ्गुन्योः (kaṅgunyoḥ) कङ्गुनीषु (kaṅgunīṣu)
vocative कङ्गुनि (kaṅguni) कङ्गुन्यौ (kaṅgunyau)
कङ्गुनी¹ (kaṅgunī¹)
कङ्गुन्यः (kaṅgunyaḥ)
कङ्गुनीः¹ (kaṅgunīḥ¹)
  • ¹Vedic
  • ²Brāhmaṇas

Descendants

  • Bengali: কাউন (kaun)
  • Gujarati: કંગ (kaṅg)
  • Hindi: कँगनी (kaṅgnī)
  • Nepali: कागुनी (kāgunī)
  • Punjabi: ਕੰਗਣੀ (kaṅgṇī)

References