कङ्गुनी
Sanskrit
Etymology
कङ्गु (kaṅgu) + -नी (-nī), ultimately of substrate origin.
Pronunciation
- (Vedic) IPA(key): /kɐŋ.ɡu.niː/
- (Classical Sanskrit) IPA(key): /kɐŋ.ɡu.n̪iː/
Noun
कङ्गुनी • (káṅgunī) stem, f
Declension
| singular | dual | plural | |
|---|---|---|---|
| nominative | कङ्गुनी (kaṅgunī) | कङ्गुन्यौ (kaṅgunyau) कङ्गुनी¹ (kaṅgunī¹) |
कङ्गुन्यः (kaṅgunyaḥ) कङ्गुनीः¹ (kaṅgunīḥ¹) |
| accusative | कङ्गुनीम् (kaṅgunīm) | कङ्गुन्यौ (kaṅgunyau) कङ्गुनी¹ (kaṅgunī¹) |
कङ्गुनीः (kaṅgunīḥ) |
| instrumental | कङ्गुन्या (kaṅgunyā) | कङ्गुनीभ्याम् (kaṅgunībhyām) | कङ्गुनीभिः (kaṅgunībhiḥ) |
| dative | कङ्गुन्यै (kaṅgunyai) | कङ्गुनीभ्याम् (kaṅgunībhyām) | कङ्गुनीभ्यः (kaṅgunībhyaḥ) |
| ablative | कङ्गुन्याः (kaṅgunyāḥ) कङ्गुन्यै² (kaṅgunyai²) |
कङ्गुनीभ्याम् (kaṅgunībhyām) | कङ्गुनीभ्यः (kaṅgunībhyaḥ) |
| genitive | कङ्गुन्याः (kaṅgunyāḥ) कङ्गुन्यै² (kaṅgunyai²) |
कङ्गुन्योः (kaṅgunyoḥ) | कङ्गुनीनाम् (kaṅgunīnām) |
| locative | कङ्गुन्याम् (kaṅgunyām) | कङ्गुन्योः (kaṅgunyoḥ) | कङ्गुनीषु (kaṅgunīṣu) |
| vocative | कङ्गुनि (kaṅguni) | कङ्गुन्यौ (kaṅgunyau) कङ्गुनी¹ (kaṅgunī¹) |
कङ्गुन्यः (kaṅgunyaḥ) कङ्गुनीः¹ (kaṅgunīḥ¹) |
- ¹Vedic
- ²Brāhmaṇas
Descendants
- Bengali: কাউন (kaun)
- Gujarati: કંગ (kaṅg)
- Hindi: कँगनी (kaṅgnī)
- Nepali: कागुनी (kāgunī)
- Punjabi: ਕੰਗਣੀ (kaṅgṇī)
References
- Monier Williams (1899) “कङ्गुनी”, in A Sanskrit–English Dictionary, […], new edition, Oxford: At the Clarendon Press, →OCLC, page {{{1}}}.
- Turner, Ralph Lilley (1969–1985) “kaṅgunī”, in A Comparative Dictionary of the Indo-Aryan Languages, London: Oxford University Press