कतिपय

Sanskrit

Alternative scripts

Etymology

Related to कति (káti).

Pronunciation

Adjective

कतिपय • (katipayá) stem

  1. several, some
  2. a certain number, so many

Declension

The feminine कतिपया (katipayā) is only encountered in the Bhāgavata Purāṇa (700 CE to 900 CE).

Masculine a-stem declension of कतिपय
singular dual plural
nominative कतिपयः (katipayáḥ) कतिपयौ (katipayaú)
कतिपया¹ (katipayā́¹)
कतिपये (katipayé)
कतिपयाः (katipayā́ḥ)
accusative कतिपयम् (katipayám) कतिपयौ (katipayaú)
कतिपया¹ (katipayā́¹)
कतिपयान् (katipayā́n)
instrumental कतिपयेन (katipayéna) कतिपयाभ्याम् (katipayā́bhyām) कतिपयैः (katipayaíḥ)
कतिपयेभिः¹ (katipayébhiḥ¹)
dative कतिपयाय (katipayā́ya) कतिपयाभ्याम् (katipayā́bhyām) कतिपयेभ्यः (katipayébhyaḥ)
ablative कतिपयात् (katipayā́t) कतिपयाभ्याम् (katipayā́bhyām) कतिपयेभ्यः (katipayébhyaḥ)
genitive कतिपयस्य (katipayásya) कतिपययोः (katipayáyoḥ) कतिपयानाम् (katipayā́nām)
locative कतिपये (katipayé) कतिपययोः (katipayáyoḥ) कतिपयेषु (katipayéṣu)
vocative कतिपय (kátipaya) कतिपयौ (kátipayau)
कतिपया¹ (kátipayā¹)
कतिपये (kátipaye)
कतिपयाः (kátipayāḥ)
  • ¹Vedic
Feminine ī-stem declension of कतिपयी
singular dual plural
nominative कतिपयी (katipayī́) कतिपय्यौ (katipayyaù)
कतिपयी¹ (katipayī́¹)
कतिपय्यः (katipayyàḥ)
कतिपयीः¹ (katipayī́ḥ¹)
accusative कतिपयीम् (katipayī́m) कतिपय्यौ (katipayyaù)
कतिपयी¹ (katipayī́¹)
कतिपयीः (katipayī́ḥ)
instrumental कतिपय्या (katipayyā́) कतिपयीभ्याम् (katipayī́bhyām) कतिपयीभिः (katipayī́bhiḥ)
dative कतिपय्यै (katipayyaí) कतिपयीभ्याम् (katipayī́bhyām) कतिपयीभ्यः (katipayī́bhyaḥ)
ablative कतिपय्याः (katipayyā́ḥ)
कतिपय्यै² (katipayyaí²)
कतिपयीभ्याम् (katipayī́bhyām) कतिपयीभ्यः (katipayī́bhyaḥ)
genitive कतिपय्याः (katipayyā́ḥ)
कतिपय्यै² (katipayyaí²)
कतिपय्योः (katipayyóḥ) कतिपयीनाम् (katipayī́nām)
locative कतिपय्याम् (katipayyā́m) कतिपय्योः (katipayyóḥ) कतिपयीषु (katipayī́ṣu)
vocative कतिपयि (kátipayi) कतिपय्यौ (kátipayyau)
कतिपयी¹ (kátipayī¹)
कतिपय्यः (kátipayyaḥ)
कतिपयीः¹ (kátipayīḥ¹)
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of कतिपय
singular dual plural
nominative कतिपयम् (katipayám) कतिपये (katipayé) कतिपयानि (katipayā́ni)
कतिपया¹ (katipayā́¹)
accusative कतिपयम् (katipayám) कतिपये (katipayé) कतिपयानि (katipayā́ni)
कतिपया¹ (katipayā́¹)
instrumental कतिपयेन (katipayéna) कतिपयाभ्याम् (katipayā́bhyām) कतिपयैः (katipayaíḥ)
कतिपयेभिः¹ (katipayébhiḥ¹)
dative कतिपयाय (katipayā́ya) कतिपयाभ्याम् (katipayā́bhyām) कतिपयेभ्यः (katipayébhyaḥ)
ablative कतिपयात् (katipayā́t) कतिपयाभ्याम् (katipayā́bhyām) कतिपयेभ्यः (katipayébhyaḥ)
genitive कतिपयस्य (katipayásya) कतिपययोः (katipayáyoḥ) कतिपयानाम् (katipayā́nām)
locative कतिपये (katipayé) कतिपययोः (katipayáyoḥ) कतिपयेषु (katipayéṣu)
vocative कतिपय (kátipaya) कतिपये (kátipaye) कतिपयानि (kátipayāni)
कतिपया¹ (kátipayā¹)
  • ¹Vedic

Descendants

  • Pali: katipaya (several), katipa, katipāhēna (in a few days)
  • Prakrit: 𑀓𑀇𑀯𑀬 (kaïvaya), 𑀓𑀇𑀯𑀇𑀬 (kaïvaïya), 𑀓𑀇𑀯𑀸𑀳 (kaïvāha), 𑀓𑀇𑀅𑀯 (kaïava)

References