कनिष्क

Sanskrit

Alternative scripts

Etymology

Borrowed from Bactrian Κανηϸκο (Kanēško).

Pronunciation

Proper noun

कनिष्क • (kaniṣka) stemm

  1. Kanishka (an emperor of the Kushan Empire, who reigned from c. 127−150 CE)

Declension

Masculine a-stem declension of कनिष्क
singular dual plural
nominative कनिष्कः (kaniṣkaḥ) कनिष्कौ (kaniṣkau)
कनिष्का¹ (kaniṣkā¹)
कनिष्काः (kaniṣkāḥ)
कनिष्कासः¹ (kaniṣkāsaḥ¹)
accusative कनिष्कम् (kaniṣkam) कनिष्कौ (kaniṣkau)
कनिष्का¹ (kaniṣkā¹)
कनिष्कान् (kaniṣkān)
instrumental कनिष्केण (kaniṣkeṇa) कनिष्काभ्याम् (kaniṣkābhyām) कनिष्कैः (kaniṣkaiḥ)
कनिष्केभिः¹ (kaniṣkebhiḥ¹)
dative कनिष्काय (kaniṣkāya) कनिष्काभ्याम् (kaniṣkābhyām) कनिष्केभ्यः (kaniṣkebhyaḥ)
ablative कनिष्कात् (kaniṣkāt) कनिष्काभ्याम् (kaniṣkābhyām) कनिष्केभ्यः (kaniṣkebhyaḥ)
genitive कनिष्कस्य (kaniṣkasya) कनिष्कयोः (kaniṣkayoḥ) कनिष्काणाम् (kaniṣkāṇām)
locative कनिष्के (kaniṣke) कनिष्कयोः (kaniṣkayoḥ) कनिष्केषु (kaniṣkeṣu)
vocative कनिष्क (kaniṣka) कनिष्कौ (kaniṣkau)
कनिष्का¹ (kaniṣkā¹)
कनिष्काः (kaniṣkāḥ)
कनिष्कासः¹ (kaniṣkāsaḥ¹)
  • ¹Vedic

Descendants

  • Bengali: কণিষ্ক (koniśko)
  • English: Kanishka
  • Hindi: कनिष्क (kaniṣk)
  • Middle Chinese: 迦膩色伽 (kae nrijH srik gja)

References