कनिष्ठ

Hindi

Etymology

Learned borrowing from Sanskrit कनिष्ठ (kaniṣṭha).

Pronunciation

  • (Delhi) IPA(key): /kə.nɪʂʈʰ/, [kɐ.nɪʂʈʰ]

Adjective

कनिष्ठ • (kaniṣṭh) (indeclinable)

  1. junior, lower-ranked
    Antonym: वरिष्ठ (variṣṭh)

Sanskrit

Alternative scripts

Etymology

From Proto-Indo-Aryan *kaniHṣṭʰas, from Proto-Indo-Iranian *kaniHštʰas, from Proto-Indo-European *ken-.

Pronunciation

Adjective

कनिष्ठ • (kaniṣṭhá or kániṣṭha) stem

  1. youngest, younger-born
    • c. 1500 BCE – 1000 BCE, Ṛgveda 4.33.5:
      ज्ये॒ष्ठ आ॑ह चम॒सा द्वा क॒रेति॒ कनी॑या॒न्त्रीन्कृ॑णवा॒मेत्या॑ह।
      क॒नि॒ष्ठ आ॑ह च॒तुर॑स्क॒रेति॒ त्वष्ट॑ ऋभव॒स्तत्प॑नय॒द्वचो॑ वः॥
      jyeṣṭhá āha camasā́ dvā́ karéti kánīyāntrī́nkṛṇavāmétyāha.
      kaniṣṭhá āha catúraskaréti tváṣṭa ṛbhavastátpanayadváco vaḥ.
      Two beakers let us make,—thus said the eldest. Let us make three,—this was the younger's sentence.
      Four beakers let us make,—thus spoke the youngest. Tvaṣṭa approved this rede of yours, O Ṛbhus.
    • c. 1200 BCE – 1000 BCE, Atharvaveda
  2. smallest, lowest, least

Declension

Masculine a-stem declension of कनिष्ठ
singular dual plural
nominative कनिष्ठः (kaniṣṭháḥ) कनिष्ठौ (kaniṣṭhaú)
कनिष्ठा¹ (kaniṣṭhā́¹)
कनिष्ठाः (kaniṣṭhā́ḥ)
कनिष्ठासः¹ (kaniṣṭhā́saḥ¹)
accusative कनिष्ठम् (kaniṣṭhám) कनिष्ठौ (kaniṣṭhaú)
कनिष्ठा¹ (kaniṣṭhā́¹)
कनिष्ठान् (kaniṣṭhā́n)
instrumental कनिष्ठेन (kaniṣṭhéna) कनिष्ठाभ्याम् (kaniṣṭhā́bhyām) कनिष्ठैः (kaniṣṭhaíḥ)
कनिष्ठेभिः¹ (kaniṣṭhébhiḥ¹)
dative कनिष्ठाय (kaniṣṭhā́ya) कनिष्ठाभ्याम् (kaniṣṭhā́bhyām) कनिष्ठेभ्यः (kaniṣṭhébhyaḥ)
ablative कनिष्ठात् (kaniṣṭhā́t) कनिष्ठाभ्याम् (kaniṣṭhā́bhyām) कनिष्ठेभ्यः (kaniṣṭhébhyaḥ)
genitive कनिष्ठस्य (kaniṣṭhásya) कनिष्ठयोः (kaniṣṭháyoḥ) कनिष्ठानाम् (kaniṣṭhā́nām)
locative कनिष्ठे (kaniṣṭhé) कनिष्ठयोः (kaniṣṭháyoḥ) कनिष्ठेषु (kaniṣṭhéṣu)
vocative कनिष्ठ (kániṣṭha) कनिष्ठौ (kániṣṭhau)
कनिष्ठा¹ (kániṣṭhā¹)
कनिष्ठाः (kániṣṭhāḥ)
कनिष्ठासः¹ (kániṣṭhāsaḥ¹)
  • ¹Vedic
Feminine ā-stem declension of कनिष्ठा
singular dual plural
nominative कनिष्ठा (kaniṣṭhā́) कनिष्ठे (kaniṣṭhé) कनिष्ठाः (kaniṣṭhā́ḥ)
accusative कनिष्ठाम् (kaniṣṭhā́m) कनिष्ठे (kaniṣṭhé) कनिष्ठाः (kaniṣṭhā́ḥ)
instrumental कनिष्ठया (kaniṣṭháyā)
कनिष्ठा¹ (kaniṣṭhā́¹)
कनिष्ठाभ्याम् (kaniṣṭhā́bhyām) कनिष्ठाभिः (kaniṣṭhā́bhiḥ)
dative कनिष्ठायै (kaniṣṭhā́yai) कनिष्ठाभ्याम् (kaniṣṭhā́bhyām) कनिष्ठाभ्यः (kaniṣṭhā́bhyaḥ)
ablative कनिष्ठायाः (kaniṣṭhā́yāḥ)
कनिष्ठायै² (kaniṣṭhā́yai²)
कनिष्ठाभ्याम् (kaniṣṭhā́bhyām) कनिष्ठाभ्यः (kaniṣṭhā́bhyaḥ)
genitive कनिष्ठायाः (kaniṣṭhā́yāḥ)
कनिष्ठायै² (kaniṣṭhā́yai²)
कनिष्ठयोः (kaniṣṭháyoḥ) कनिष्ठानाम् (kaniṣṭhā́nām)
locative कनिष्ठायाम् (kaniṣṭhā́yām) कनिष्ठयोः (kaniṣṭháyoḥ) कनिष्ठासु (kaniṣṭhā́su)
vocative कनिष्ठे (kániṣṭhe) कनिष्ठे (kániṣṭhe) कनिष्ठाः (kániṣṭhāḥ)
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of कनिष्ठ
singular dual plural
nominative कनिष्ठम् (kaniṣṭhám) कनिष्ठे (kaniṣṭhé) कनिष्ठानि (kaniṣṭhā́ni)
कनिष्ठा¹ (kaniṣṭhā́¹)
accusative कनिष्ठम् (kaniṣṭhám) कनिष्ठे (kaniṣṭhé) कनिष्ठानि (kaniṣṭhā́ni)
कनिष्ठा¹ (kaniṣṭhā́¹)
instrumental कनिष्ठेन (kaniṣṭhéna) कनिष्ठाभ्याम् (kaniṣṭhā́bhyām) कनिष्ठैः (kaniṣṭhaíḥ)
कनिष्ठेभिः¹ (kaniṣṭhébhiḥ¹)
dative कनिष्ठाय (kaniṣṭhā́ya) कनिष्ठाभ्याम् (kaniṣṭhā́bhyām) कनिष्ठेभ्यः (kaniṣṭhébhyaḥ)
ablative कनिष्ठात् (kaniṣṭhā́t) कनिष्ठाभ्याम् (kaniṣṭhā́bhyām) कनिष्ठेभ्यः (kaniṣṭhébhyaḥ)
genitive कनिष्ठस्य (kaniṣṭhásya) कनिष्ठयोः (kaniṣṭháyoḥ) कनिष्ठानाम् (kaniṣṭhā́nām)
locative कनिष्ठे (kaniṣṭhé) कनिष्ठयोः (kaniṣṭháyoḥ) कनिष्ठेषु (kaniṣṭhéṣu)
vocative कनिष्ठ (kániṣṭha) कनिष्ठे (kániṣṭhe) कनिष्ठानि (kániṣṭhāni)
कनिष्ठा¹ (kániṣṭhā¹)
  • ¹Vedic

Descendants

  • Pali: kaniṭṭha
  • Sauraseni Prakrit: 𑀓𑀡𑀺𑀝𑁆𑀞 (kaṇiṭṭha)
  • Kannada: ಕನಿಷ್ಠ (kaniṣṭha)

References

  • Monier Williams (1899) “कनिष्ठ”, in A Sanskrit–English Dictionary, [], new edition, Oxford: At the Clarendon Press, →OCLC, page 248/3.
  • Mayrhofer, Manfred (1992) Etymologisches Wörterbuch des Altindoarischen [Etymological Dictionary of Old Indo-Aryan]‎[1] (in German), volume 1, Heidelberg: Carl Winter Universitätsverlag, page 297