कनीनिका

Sanskrit

Alternative forms

  • कनीनका (kanī́nakā)

Etymology

From कनीनक (kanīnaká, boy, child) +‎ -आ (, feminine suffix).

Pronunciation

Noun

कनीनिका • (kanī́nikā) stemf

  1. girl, maiden
  2. (anatomy) pupil

Declension

Feminine ā-stem declension of कनीनिका
singular dual plural
nominative कनीनिका (kanī́nikā) कनीनिके (kanī́nike) कनीनिकाः (kanī́nikāḥ)
accusative कनीनिकाम् (kanī́nikām) कनीनिके (kanī́nike) कनीनिकाः (kanī́nikāḥ)
instrumental कनीनिकया (kanī́nikayā)
कनीनिका¹ (kanī́nikā¹)
कनीनिकाभ्याम् (kanī́nikābhyām) कनीनिकाभिः (kanī́nikābhiḥ)
dative कनीनिकायै (kanī́nikāyai) कनीनिकाभ्याम् (kanī́nikābhyām) कनीनिकाभ्यः (kanī́nikābhyaḥ)
ablative कनीनिकायाः (kanī́nikāyāḥ)
कनीनिकायै² (kanī́nikāyai²)
कनीनिकाभ्याम् (kanī́nikābhyām) कनीनिकाभ्यः (kanī́nikābhyaḥ)
genitive कनीनिकायाः (kanī́nikāyāḥ)
कनीनिकायै² (kanī́nikāyai²)
कनीनिकयोः (kanī́nikayoḥ) कनीनिकानाम् (kanī́nikānām)
locative कनीनिकायाम् (kanī́nikāyām) कनीनिकयोः (kanī́nikayoḥ) कनीनिकासु (kanī́nikāsu)
vocative कनीनिके (kánīnike) कनीनिके (kánīnike) कनीनिकाः (kánīnikāḥ)
  • ¹Vedic
  • ²Brāhmaṇas

References