कन्दरा

Hindi

Pronunciation

  • (Delhi) IPA(key): /kən.d̪ə.ɾɑː/, [kɐ̃n̪.d̪ɐ.ɾäː]

Noun

कन्दरा • (kandarāf

  1. alternative spelling of कंदरा (kandrā)

Sanskrit

Alternative scripts

Etymology

Feminine of कन्दर (kandara).

Pronunciation

Noun

कन्दरा • (kandarā) stemf

  1. "great cliff", an artificial or natural cave, glen, defile, valley

Declension

Feminine ā-stem declension of कन्दरा
singular dual plural
nominative कन्दरा (kandarā) कन्दरे (kandare) कन्दराः (kandarāḥ)
accusative कन्दराम् (kandarām) कन्दरे (kandare) कन्दराः (kandarāḥ)
instrumental कन्दरया (kandarayā)
कन्दरा¹ (kandarā¹)
कन्दराभ्याम् (kandarābhyām) कन्दराभिः (kandarābhiḥ)
dative कन्दरायै (kandarāyai) कन्दराभ्याम् (kandarābhyām) कन्दराभ्यः (kandarābhyaḥ)
ablative कन्दरायाः (kandarāyāḥ)
कन्दरायै² (kandarāyai²)
कन्दराभ्याम् (kandarābhyām) कन्दराभ्यः (kandarābhyaḥ)
genitive कन्दरायाः (kandarāyāḥ)
कन्दरायै² (kandarāyai²)
कन्दरयोः (kandarayoḥ) कन्दराणाम् (kandarāṇām)
locative कन्दरायाम् (kandarāyām) कन्दरयोः (kandarayoḥ) कन्दरासु (kandarāsu)
vocative कन्दरे (kandare) कन्दरे (kandare) कन्दराः (kandarāḥ)
  • ¹Vedic
  • ²Brāhmaṇas

References