कफोणि

Sanskrit

Alternative forms

  • कफणि (kaphaṇi)

Etymology

Borrowed from a substrate language.

Pronunciation

Noun

कफोणि • (kaphoṇi) stemm

  1. (anatomy) elbow

Declension

Masculine i-stem declension of कफोणि
singular dual plural
nominative कफोणिः (kaphoṇiḥ) कफोणी (kaphoṇī) कफोणयः (kaphoṇayaḥ)
accusative कफोणिम् (kaphoṇim) कफोणी (kaphoṇī) कफोणीन् (kaphoṇīn)
instrumental कफोणिना (kaphoṇinā)
कफोण्या¹ (kaphoṇyā¹)
कफोणिभ्याम् (kaphoṇibhyām) कफोणिभिः (kaphoṇibhiḥ)
dative कफोणये (kaphoṇaye) कफोणिभ्याम् (kaphoṇibhyām) कफोणिभ्यः (kaphoṇibhyaḥ)
ablative कफोणेः (kaphoṇeḥ)
कफोण्यः¹ (kaphoṇyaḥ¹)
कफोणिभ्याम् (kaphoṇibhyām) कफोणिभ्यः (kaphoṇibhyaḥ)
genitive कफोणेः (kaphoṇeḥ)
कफोण्यः¹ (kaphoṇyaḥ¹)
कफोण्योः (kaphoṇyoḥ) कफोणीनाम् (kaphoṇīnām)
locative कफोणौ (kaphoṇau)
कफोणा¹ (kaphoṇā¹)
कफोण्योः (kaphoṇyoḥ) कफोणिषु (kaphoṇiṣu)
vocative कफोणे (kaphoṇe) कफोणी (kaphoṇī) कफोणयः (kaphoṇayaḥ)
  • ¹Vedic

Descendants

  • Prakrit: 𑀓𑀼𑀳𑀡𑀻 (kuhaṇī), 𑀓𑀳𑀮𑁆𑀮 (kahalla), 𑀓𑀳𑀮𑁆𑀮 (kahalla)
    • Central:
      • Hindustani: kohnī, kuhnī
        • Hindi: कोहनी, कुहनी
        • Urdu: کوہنِی, کُہنِی
    • Eastern:
    • Northern:
      • Bhadrawahi: खुन्नि (khunni)
      • Kumaoni: कुहणो (kuhaṇo)
      • Nepali: कुहुनु (kuhunu), कुइनु (kuinu)
    • Northwestern:
      • Punjabi: kūhṇī, kōhṇī
        Gurmukhi script: ਕੂਹਣੀ, ਕੋਹਣੀ
        Shahmukhi script: کوہنی, کوہنی
    • Western:

References