करणीय

Pali

Alternative forms

Adjective

करणीय

  1. Devanagari script form of karaṇīya, which is a gerundive of करोति (karoti, to do)

Declension

Sanskrit

Alternative scripts

Etymology

From कृ (kṛ) +‎ -अनीय (-anīya).

Pronunciation

Participle

करणीय • (karaṇī́ya) future passive participle (root कृ)

  1. future passive participle of कृ (kṛ)

Declension

Masculine a-stem declension of करणीय
singular dual plural
nominative करणीयः (karaṇī́yaḥ) करणीयौ (karaṇī́yau)
करणीया¹ (karaṇī́yā¹)
करणीयाः (karaṇī́yāḥ)
करणीयासः¹ (karaṇī́yāsaḥ¹)
accusative करणीयम् (karaṇī́yam) करणीयौ (karaṇī́yau)
करणीया¹ (karaṇī́yā¹)
करणीयान् (karaṇī́yān)
instrumental करणीयेन (karaṇī́yena) करणीयाभ्याम् (karaṇī́yābhyām) करणीयैः (karaṇī́yaiḥ)
करणीयेभिः¹ (karaṇī́yebhiḥ¹)
dative करणीयाय (karaṇī́yāya) करणीयाभ्याम् (karaṇī́yābhyām) करणीयेभ्यः (karaṇī́yebhyaḥ)
ablative करणीयात् (karaṇī́yāt) करणीयाभ्याम् (karaṇī́yābhyām) करणीयेभ्यः (karaṇī́yebhyaḥ)
genitive करणीयस्य (karaṇī́yasya) करणीययोः (karaṇī́yayoḥ) करणीयानाम् (karaṇī́yānām)
locative करणीये (karaṇī́ye) करणीययोः (karaṇī́yayoḥ) करणीयेषु (karaṇī́yeṣu)
vocative करणीय (káraṇīya) करणीयौ (káraṇīyau)
करणीया¹ (káraṇīyā¹)
करणीयाः (káraṇīyāḥ)
करणीयासः¹ (káraṇīyāsaḥ¹)
  • ¹Vedic
Feminine ā-stem declension of करणीया
singular dual plural
nominative करणीया (karaṇī́yā) करणीये (karaṇī́ye) करणीयाः (karaṇī́yāḥ)
accusative करणीयाम् (karaṇī́yām) करणीये (karaṇī́ye) करणीयाः (karaṇī́yāḥ)
instrumental करणीयया (karaṇī́yayā)
करणीया¹ (karaṇī́yā¹)
करणीयाभ्याम् (karaṇī́yābhyām) करणीयाभिः (karaṇī́yābhiḥ)
dative करणीयायै (karaṇī́yāyai) करणीयाभ्याम् (karaṇī́yābhyām) करणीयाभ्यः (karaṇī́yābhyaḥ)
ablative करणीयायाः (karaṇī́yāyāḥ)
करणीयायै² (karaṇī́yāyai²)
करणीयाभ्याम् (karaṇī́yābhyām) करणीयाभ्यः (karaṇī́yābhyaḥ)
genitive करणीयायाः (karaṇī́yāyāḥ)
करणीयायै² (karaṇī́yāyai²)
करणीययोः (karaṇī́yayoḥ) करणीयानाम् (karaṇī́yānām)
locative करणीयायाम् (karaṇī́yāyām) करणीययोः (karaṇī́yayoḥ) करणीयासु (karaṇī́yāsu)
vocative करणीये (káraṇīye) करणीये (káraṇīye) करणीयाः (káraṇīyāḥ)
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of करणीय
singular dual plural
nominative करणीयम् (karaṇī́yam) करणीये (karaṇī́ye) करणीयानि (karaṇī́yāni)
करणीया¹ (karaṇī́yā¹)
accusative करणीयम् (karaṇī́yam) करणीये (karaṇī́ye) करणीयानि (karaṇī́yāni)
करणीया¹ (karaṇī́yā¹)
instrumental करणीयेन (karaṇī́yena) करणीयाभ्याम् (karaṇī́yābhyām) करणीयैः (karaṇī́yaiḥ)
करणीयेभिः¹ (karaṇī́yebhiḥ¹)
dative करणीयाय (karaṇī́yāya) करणीयाभ्याम् (karaṇī́yābhyām) करणीयेभ्यः (karaṇī́yebhyaḥ)
ablative करणीयात् (karaṇī́yāt) करणीयाभ्याम् (karaṇī́yābhyām) करणीयेभ्यः (karaṇī́yebhyaḥ)
genitive करणीयस्य (karaṇī́yasya) करणीययोः (karaṇī́yayoḥ) करणीयानाम् (karaṇī́yānām)
locative करणीये (karaṇī́ye) करणीययोः (karaṇī́yayoḥ) करणीयेषु (karaṇī́yeṣu)
vocative करणीय (káraṇīya) करणीये (káraṇīye) करणीयानि (káraṇīyāni)
करणीया¹ (káraṇīyā¹)
  • ¹Vedic

References

Monier Williams (1899) “करणीय”, in A Sanskrit–English Dictionary, [], new edition, Oxford: At the Clarendon Press, →OCLC, page 254.