करिकृष्णा

Sanskrit

Alternative scripts

Etymology

From करिन् (karin) +‎ कृष्णा (kṛṣṇā).

Pronunciation

Noun

करिकृष्णा • (karikṛṣṇā) stemf

  1. Piper chaba

Declension

Feminine ā-stem declension of करिकृष्णा
singular dual plural
nominative करिकृष्णा (karikṛṣṇā) करिकृष्णे (karikṛṣṇe) करिकृष्णाः (karikṛṣṇāḥ)
accusative करिकृष्णाम् (karikṛṣṇām) करिकृष्णे (karikṛṣṇe) करिकृष्णाः (karikṛṣṇāḥ)
instrumental करिकृष्णया (karikṛṣṇayā)
करिकृष्णा¹ (karikṛṣṇā¹)
करिकृष्णाभ्याम् (karikṛṣṇābhyām) करिकृष्णाभिः (karikṛṣṇābhiḥ)
dative करिकृष्णायै (karikṛṣṇāyai) करिकृष्णाभ्याम् (karikṛṣṇābhyām) करिकृष्णाभ्यः (karikṛṣṇābhyaḥ)
ablative करिकृष्णायाः (karikṛṣṇāyāḥ)
करिकृष्णायै² (karikṛṣṇāyai²)
करिकृष्णाभ्याम् (karikṛṣṇābhyām) करिकृष्णाभ्यः (karikṛṣṇābhyaḥ)
genitive करिकृष्णायाः (karikṛṣṇāyāḥ)
करिकृष्णायै² (karikṛṣṇāyai²)
करिकृष्णयोः (karikṛṣṇayoḥ) करिकृष्णानाम् (karikṛṣṇānām)
locative करिकृष्णायाम् (karikṛṣṇāyām) करिकृष्णयोः (karikṛṣṇayoḥ) करिकृष्णासु (karikṛṣṇāsu)
vocative करिकृष्णे (karikṛṣṇe) करिकृष्णे (karikṛṣṇe) करिकृष्णाः (karikṛṣṇāḥ)
  • ¹Vedic
  • ²Brāhmaṇas

References