करिमण्डित

Sanskrit

Alternative scripts

Etymology

From करिन् (karin) +‎ मण्डित (maṇḍita).

Pronunciation

Noun

करिमण्डित • (karimaṇḍita) stemn

  1. name of a wood

Declension

Neuter a-stem declension of करिमण्डित
singular dual plural
nominative करिमण्डितम् (karimaṇḍitam) करिमण्डिते (karimaṇḍite) करिमण्डितानि (karimaṇḍitāni)
करिमण्डिता¹ (karimaṇḍitā¹)
accusative करिमण्डितम् (karimaṇḍitam) करिमण्डिते (karimaṇḍite) करिमण्डितानि (karimaṇḍitāni)
करिमण्डिता¹ (karimaṇḍitā¹)
instrumental करिमण्डितेन (karimaṇḍitena) करिमण्डिताभ्याम् (karimaṇḍitābhyām) करिमण्डितैः (karimaṇḍitaiḥ)
करिमण्डितेभिः¹ (karimaṇḍitebhiḥ¹)
dative करिमण्डिताय (karimaṇḍitāya) करिमण्डिताभ्याम् (karimaṇḍitābhyām) करिमण्डितेभ्यः (karimaṇḍitebhyaḥ)
ablative करिमण्डितात् (karimaṇḍitāt) करिमण्डिताभ्याम् (karimaṇḍitābhyām) करिमण्डितेभ्यः (karimaṇḍitebhyaḥ)
genitive करिमण्डितस्य (karimaṇḍitasya) करिमण्डितयोः (karimaṇḍitayoḥ) करिमण्डितानाम् (karimaṇḍitānām)
locative करिमण्डिते (karimaṇḍite) करिमण्डितयोः (karimaṇḍitayoḥ) करिमण्डितेषु (karimaṇḍiteṣu)
vocative करिमण्डित (karimaṇḍita) करिमण्डिते (karimaṇḍite) करिमण्डितानि (karimaṇḍitāni)
करिमण्डिता¹ (karimaṇḍitā¹)
  • ¹Vedic

References