करिवैजयन्ती

Sanskrit

Alternative scripts

Etymology

From करिन् (karin) +‎ वैजयन्ती (vaijayantī).

Pronunciation

Noun

करिवैजयन्ती • (karivaijayantī) stemf

  1. a flag carried by an elephant

Declension

Feminine ī-stem declension of करिवैजयन्ती
singular dual plural
nominative करिवैजयन्ती (karivaijayantī) करिवैजयन्त्यौ (karivaijayantyau)
करिवैजयन्ती¹ (karivaijayantī¹)
करिवैजयन्त्यः (karivaijayantyaḥ)
करिवैजयन्तीः¹ (karivaijayantīḥ¹)
accusative करिवैजयन्तीम् (karivaijayantīm) करिवैजयन्त्यौ (karivaijayantyau)
करिवैजयन्ती¹ (karivaijayantī¹)
करिवैजयन्तीः (karivaijayantīḥ)
instrumental करिवैजयन्त्या (karivaijayantyā) करिवैजयन्तीभ्याम् (karivaijayantībhyām) करिवैजयन्तीभिः (karivaijayantībhiḥ)
dative करिवैजयन्त्यै (karivaijayantyai) करिवैजयन्तीभ्याम् (karivaijayantībhyām) करिवैजयन्तीभ्यः (karivaijayantībhyaḥ)
ablative करिवैजयन्त्याः (karivaijayantyāḥ)
करिवैजयन्त्यै² (karivaijayantyai²)
करिवैजयन्तीभ्याम् (karivaijayantībhyām) करिवैजयन्तीभ्यः (karivaijayantībhyaḥ)
genitive करिवैजयन्त्याः (karivaijayantyāḥ)
करिवैजयन्त्यै² (karivaijayantyai²)
करिवैजयन्त्योः (karivaijayantyoḥ) करिवैजयन्तीनाम् (karivaijayantīnām)
locative करिवैजयन्त्याम् (karivaijayantyām) करिवैजयन्त्योः (karivaijayantyoḥ) करिवैजयन्तीषु (karivaijayantīṣu)
vocative करिवैजयन्ति (karivaijayanti) करिवैजयन्त्यौ (karivaijayantyau)
करिवैजयन्ती¹ (karivaijayantī¹)
करिवैजयन्त्यः (karivaijayantyaḥ)
करिवैजयन्तीः¹ (karivaijayantīḥ¹)
  • ¹Vedic
  • ²Brāhmaṇas

References