कर्तनी

Sanskrit

Etymology

From Proto-Indo-European *(s)ker- (to cut off).

Pronunciation

Noun

कर्तनी • (kartanī) stemf

  1. scissors

Declension

Feminine ī-stem declension of कर्तनी
singular dual plural
nominative कर्तनी (kartanī) कर्तन्यौ (kartanyau)
कर्तनी¹ (kartanī¹)
कर्तन्यः (kartanyaḥ)
कर्तनीः¹ (kartanīḥ¹)
accusative कर्तनीम् (kartanīm) कर्तन्यौ (kartanyau)
कर्तनी¹ (kartanī¹)
कर्तनीः (kartanīḥ)
instrumental कर्तन्या (kartanyā) कर्तनीभ्याम् (kartanībhyām) कर्तनीभिः (kartanībhiḥ)
dative कर्तन्यै (kartanyai) कर्तनीभ्याम् (kartanībhyām) कर्तनीभ्यः (kartanībhyaḥ)
ablative कर्तन्याः (kartanyāḥ)
कर्तन्यै² (kartanyai²)
कर्तनीभ्याम् (kartanībhyām) कर्तनीभ्यः (kartanībhyaḥ)
genitive कर्तन्याः (kartanyāḥ)
कर्तन्यै² (kartanyai²)
कर्तन्योः (kartanyoḥ) कर्तनीनाम् (kartanīnām)
locative कर्तन्याम् (kartanyām) कर्तन्योः (kartanyoḥ) कर्तनीषु (kartanīṣu)
vocative कर्तनि (kartani) कर्तन्यौ (kartanyau)
कर्तनी¹ (kartanī¹)
कर्तन्यः (kartanyaḥ)
कर्तनीः¹ (kartanīḥ¹)
  • ¹Vedic
  • ²Brāhmaṇas

References