कर्मयोग

Sanskrit

Alternative scripts

Etymology

From कर्मन् (karman) +‎ योग (yoga).

Pronunciation

Noun

कर्मयोग • (karmayoga) stemm

  1. performance of actions, worldly and religious rites
    • c. 400 BCE, Bhagavad Gītā 3.3.2-3:
      लोकेऽस्मिन्द्विविधा निष्ठा पुरा प्रोक्ता मयाऽनघ ।
      ज्ञानयोगेन साङ्ख्यानां कर्मयोगेन योगिनाम् ॥
      lokeʼsmindvividhā niṣṭhā purā proktā mayāʼnagha.
      jñānayogena sāṅkhyānāṃ karmayogena yoginām.
      In this world there is a twofold path, as I before said, O sinless one:
      that of yoga by knowledge, of the Sānkhyas; and that of yoga by action, of the Yogis.
  2. active exertion, industry

Declension

Masculine a-stem declension of कर्मयोग
singular dual plural
nominative कर्मयोगः (karmayogaḥ) कर्मयोगौ (karmayogau)
कर्मयोगा¹ (karmayogā¹)
कर्मयोगाः (karmayogāḥ)
कर्मयोगासः¹ (karmayogāsaḥ¹)
accusative कर्मयोगम् (karmayogam) कर्मयोगौ (karmayogau)
कर्मयोगा¹ (karmayogā¹)
कर्मयोगान् (karmayogān)
instrumental कर्मयोगेण (karmayogeṇa) कर्मयोगाभ्याम् (karmayogābhyām) कर्मयोगैः (karmayogaiḥ)
कर्मयोगेभिः¹ (karmayogebhiḥ¹)
dative कर्मयोगाय (karmayogāya) कर्मयोगाभ्याम् (karmayogābhyām) कर्मयोगेभ्यः (karmayogebhyaḥ)
ablative कर्मयोगात् (karmayogāt) कर्मयोगाभ्याम् (karmayogābhyām) कर्मयोगेभ्यः (karmayogebhyaḥ)
genitive कर्मयोगस्य (karmayogasya) कर्मयोगयोः (karmayogayoḥ) कर्मयोगाणाम् (karmayogāṇām)
locative कर्मयोगे (karmayoge) कर्मयोगयोः (karmayogayoḥ) कर्मयोगेषु (karmayogeṣu)
vocative कर्मयोग (karmayoga) कर्मयोगौ (karmayogau)
कर्मयोगा¹ (karmayogā¹)
कर्मयोगाः (karmayogāḥ)
कर्मयोगासः¹ (karmayogāsaḥ¹)
  • ¹Vedic

References