कर्मार

Sanskrit

Etymology

(This etymology is missing or incomplete. Please add to it, or discuss it at the Etymology scriptorium.)

Pronunciation

Noun

कर्मार • (karmā́ra) stemm

  1. a blacksmith

Declension

Masculine a-stem declension of कर्मार
singular dual plural
nominative कर्मारः (karmā́raḥ) कर्मारौ (karmā́rau)
कर्मारा¹ (karmā́rā¹)
कर्माराः (karmā́rāḥ)
कर्मारासः¹ (karmā́rāsaḥ¹)
accusative कर्मारम् (karmā́ram) कर्मारौ (karmā́rau)
कर्मारा¹ (karmā́rā¹)
कर्मारान् (karmā́rān)
instrumental कर्मारेण (karmā́reṇa) कर्माराभ्याम् (karmā́rābhyām) कर्मारैः (karmā́raiḥ)
कर्मारेभिः¹ (karmā́rebhiḥ¹)
dative कर्माराय (karmā́rāya) कर्माराभ्याम् (karmā́rābhyām) कर्मारेभ्यः (karmā́rebhyaḥ)
ablative कर्मारात् (karmā́rāt) कर्माराभ्याम् (karmā́rābhyām) कर्मारेभ्यः (karmā́rebhyaḥ)
genitive कर्मारस्य (karmā́rasya) कर्मारयोः (karmā́rayoḥ) कर्माराणाम् (karmā́rāṇām)
locative कर्मारे (karmā́re) कर्मारयोः (karmā́rayoḥ) कर्मारेषु (karmā́reṣu)
vocative कर्मार (kármāra) कर्मारौ (kármārau)
कर्मारा¹ (kármārā¹)
कर्माराः (kármārāḥ)
कर्मारासः¹ (kármārāsaḥ¹)
  • ¹Vedic

Derived terms

  • *कर्मारशाला (*karmāraśālā)

Descendants

  • Pali: kammāra
  • Prakrit: 𑀓𑀫𑁆𑀫𑀸𑀭 (kammāra), 𑀓𑀫𑁆𑀫𑀸𑀭𑀬 (kammāraya)

References