कलविङ्क

Sanskrit

Etymology

Cognate to Pāli karavīka (Indian cuckoo).

Pronunciation

Noun

कलविङ्क • (kalavíṅka) stemm

  1. a sparrow
  2. the Indian cuckoo

Declension

Masculine a-stem declension of कलविङ्क
singular dual plural
nominative कलविङ्कः (kalavíṅkaḥ) कलविङ्कौ (kalavíṅkau)
कलविङ्का¹ (kalavíṅkā¹)
कलविङ्काः (kalavíṅkāḥ)
कलविङ्कासः¹ (kalavíṅkāsaḥ¹)
accusative कलविङ्कम् (kalavíṅkam) कलविङ्कौ (kalavíṅkau)
कलविङ्का¹ (kalavíṅkā¹)
कलविङ्कान् (kalavíṅkān)
instrumental कलविङ्केन (kalavíṅkena) कलविङ्काभ्याम् (kalavíṅkābhyām) कलविङ्कैः (kalavíṅkaiḥ)
कलविङ्केभिः¹ (kalavíṅkebhiḥ¹)
dative कलविङ्काय (kalavíṅkāya) कलविङ्काभ्याम् (kalavíṅkābhyām) कलविङ्केभ्यः (kalavíṅkebhyaḥ)
ablative कलविङ्कात् (kalavíṅkāt) कलविङ्काभ्याम् (kalavíṅkābhyām) कलविङ्केभ्यः (kalavíṅkebhyaḥ)
genitive कलविङ्कस्य (kalavíṅkasya) कलविङ्कयोः (kalavíṅkayoḥ) कलविङ्कानाम् (kalavíṅkānām)
locative कलविङ्के (kalavíṅke) कलविङ्कयोः (kalavíṅkayoḥ) कलविङ्केषु (kalavíṅkeṣu)
vocative कलविङ्क (kálaviṅka) कलविङ्कौ (kálaviṅkau)
कलविङ्का¹ (kálaviṅkā¹)
कलविङ्काः (kálaviṅkāḥ)
कलविङ्कासः¹ (kálaviṅkāsaḥ¹)
  • ¹Vedic