कल्ल

Sanskrit

Adjective

कल्ल • (kalla)

  1. deaf

Declension

Masculine a-stem declension of कल्ल
singular dual plural
nominative कल्लः (kallaḥ) कल्लौ (kallau) कल्लाः (kallāḥ)
accusative कल्लम् (kallam) कल्लौ (kallau) कल्लान् (kallān)
instrumental कल्लेन (kallena) कल्लाभ्याम् (kallābhyām) कल्लैः (kallaiḥ)
dative कल्लाय (kallāya) कल्लाभ्याम् (kallābhyām) कल्लेभ्यः (kallebhyaḥ)
ablative कल्लात् (kallāt) कल्लाभ्याम् (kallābhyām) कल्लेभ्यः (kallebhyaḥ)
genitive कल्लस्य (kallasya) कल्लयोः (kallayoḥ) कल्लानाम् (kallānām)
locative कल्ले (kalle) कल्लयोः (kallayoḥ) कल्लेषु (kalleṣu)
vocative कल्ल (kalla) कल्लौ (kallau) कल्लाः (kallāḥ)
Feminine ā-stem declension of कल्ल
singular dual plural
nominative कल्ला (kallā) कल्ले (kalle) कल्लाः (kallāḥ)
accusative कल्लाम् (kallām) कल्ले (kalle) कल्लाः (kallāḥ)
instrumental कल्लया (kallayā) कल्लाभ्याम् (kallābhyām) कल्लाभिः (kallābhiḥ)
dative कल्लायै (kallāyai) कल्लाभ्याम् (kallābhyām) कल्लाभ्यः (kallābhyaḥ)
ablative कल्लायाः (kallāyāḥ) कल्लाभ्याम् (kallābhyām) कल्लाभ्यः (kallābhyaḥ)
genitive कल्लायाः (kallāyāḥ) कल्लयोः (kallayoḥ) कल्लानाम् (kallānām)
locative कल्लायाम् (kallāyām) कल्लयोः (kallayoḥ) कल्लासु (kallāsu)
vocative कल्ले (kalle) कल्ले (kalle) कल्लाः (kallāḥ)
Neuter a-stem declension of कल्ल
singular dual plural
nominative कल्लम् (kallam) कल्ले (kalle) कल्लानि (kallāni)
accusative कल्लम् (kallam) कल्ले (kalle) कल्लानि (kallāni)
instrumental कल्लेन (kallena) कल्लाभ्याम् (kallābhyām) कल्लैः (kallaiḥ)
dative कल्लाय (kallāya) कल्लाभ्याम् (kallābhyām) कल्लेभ्यः (kallebhyaḥ)
ablative कल्लात् (kallāt) कल्लाभ्याम् (kallābhyām) कल्लेभ्यः (kallebhyaḥ)
genitive कल्लस्य (kallasya) कल्लयोः (kallayoḥ) कल्लानाम् (kallānām)
locative कल्ले (kalle) कल्लयोः (kallayoḥ) कल्लेषु (kalleṣu)
vocative कल्ल (kalla) कल्ले (kalle) कल्लानि (kallāni)