कश्यप

Sanskrit

Alternative scripts

Pronunciation

Etymology 1

From Proto-Indo-Iranian *kaćyápas (turtle, tortoise). Cognate with Avestan 𐬐𐬀𐬯𐬌𐬌𐬀𐬞𐬀 (kasiiapa), Sogdian [script needed] (kyšph), Khotanese [script needed] (khuysaa), Persian کشف (kašaf, turtle, tortoise). Related to कच्छप (kacchapa), a later formation.

Noun

कश्यप • (kaśyápa) stemm

  1. a tortoise
    Synonym: कूर्म (kūrma)
    • c. 1200 BCE – 800 BCE, Śukla-Yajurveda (Vājasenayi Saṃhitā) 24.37:
      अ॒न्य॒वा॒पो॒ऽर्धमा॒साना॒मृश्यो॑ म॒यूरः॑ सुप॒र्णस्ते ग॑न्ध॒र्वाणा॑म॒पामु॒द्रो मा॒सां क॒श्यपो॑ रो॒हित्कु॑ण्डृ॒णाची॑ गो॒लत्ति॑का॒ ते॑ऽप्स॒रसां॑ मृ॒त्यवे॑ऽसि॒तः ॥
      anyavāpoʼrdhámāsā́nāmṛ́śyo mayū́raḥ suparṇásté gandharvā́ṇāmapā́mudró māsā́ṃ kaśyápo rohítkuṇḍṛṇā́cī goláttikā tèʼpsarásāṃ mṛtyáveʼsitáḥ.
      The cuckoo belongs to the Half Months; antelope, peacock, eagle, these are the Gandharvas’; the otter belongs to the Months; the tortoise, doe-antelope, iguana, Golathikâ belong to the Apsaras; the black snake belongs to Death.
Declension
Masculine a-stem declension of कश्यप
singular dual plural
nominative कश्यपः (kaśyápaḥ) कश्यपौ (kaśyápau)
कश्यपा¹ (kaśyápā¹)
कश्यपाः (kaśyápāḥ)
कश्यपासः¹ (kaśyápāsaḥ¹)
accusative कश्यपम् (kaśyápam) कश्यपौ (kaśyápau)
कश्यपा¹ (kaśyápā¹)
कश्यपान् (kaśyápān)
instrumental कश्यपेन (kaśyápena) कश्यपाभ्याम् (kaśyápābhyām) कश्यपैः (kaśyápaiḥ)
कश्यपेभिः¹ (kaśyápebhiḥ¹)
dative कश्यपाय (kaśyápāya) कश्यपाभ्याम् (kaśyápābhyām) कश्यपेभ्यः (kaśyápebhyaḥ)
ablative कश्यपात् (kaśyápāt) कश्यपाभ्याम् (kaśyápābhyām) कश्यपेभ्यः (kaśyápebhyaḥ)
genitive कश्यपस्य (kaśyápasya) कश्यपयोः (kaśyápayoḥ) कश्यपानाम् (kaśyápānām)
locative कश्यपे (kaśyápe) कश्यपयोः (kaśyápayoḥ) कश्यपेषु (kaśyápeṣu)
vocative कश्यप (káśyapa) कश्यपौ (káśyapau)
कश्यपा¹ (káśyapā¹)
कश्यपाः (káśyapāḥ)
कश्यपासः¹ (káśyapāsaḥ¹)
  • ¹Vedic
Descendants
  • Classical Sanskrit: कच्छप (kacchapa)
    • Dardic:
      • Kashmiri:
        • Arabic script: کۆچُو (kocuv)
        • Devanagari script: कॊचुव (kocuv)
        • Sharada script: 𑆑𑆾𑇌𑆖𑆶𑆮 (kocuv)
    • Pali: kacchapa
      • Lao: ກັດສະປະ (kat sa pa)
      • Thai: กัจฉปะ (gàt-chà-bpà)
    • Prakrit: 𑀓𑀘𑁆𑀙𑀯 (kacchava), 𑀓𑀘𑁆𑀙𑀯𑀻 (kacchavī)
      • Central:
        • Ardhamagadhi Prakrit:
          • Awadhi: कचुआ (kacuā)
        • Sauraseni Prakrit: 𑀓𑀘𑁆𑀙𑀯 (kacchava)
          • Sauraseni Prakrit: *𑀓𑀘𑁆𑀙𑀯-𑀕 (*kacchava-ga)
            • Gurjara Apabhramsa:
              • Old Gujarati:
                • Gujarati: કાચબો (kācbo)
                • Malvi: काछबो (kāchbo)
                • Mewari: काछबो (kāchbo)
            • Sauraseni Apabhramsa:
              • Hindustani: kachuā, kachwā, kachuī, kachwī
                • Hindi: कछुआ, कछवा, कछुई, कछवी
                • Urdu: کَچُھوا (kachuā), کَچھْوَا (kachvā), کَچھُءَا, کَچھْوَا (kachvā)
      • Eastern:
        • Magadhi Prakrit: 𑀓𑀘𑁆𑀙𑀯 (kacchava)
          • Assamese: কাছ (kaso)
          • Bengali: কচ্ছপ (kocchop), কাছিম (kachim)
          • Bihari:
            • Bhojpuri: कचुआ (kacuā)
            • Maithili: काचु (kācʉ)
          • Odia: କେଛୁ (kechu), କଇଛୋ (kaicho), କେଁଛୂ (kẽchu), କଇଁଛ (kaĩcha), କଇଁଚ (kaĩca), କଛିମ (kachima), କଚିମ (kacima)
      • Northern:
        • Khasa Prakrit:
          • Nepali: कछुवा (kachuwā)
      • Northwestern:
        • Paisaci Prakrit:
          • Takka Apabhramsa:
            • Punjabi: kacchū
              Gurmukhi script: ਕੱਛੂ, [Term?]
              Shahmukhi script: کَچّھُو, [Term?]
      • Southern:
    • Prakrit: 𑀓𑀘𑁆𑀙𑀪 (kacchabha), 𑀓𑀘𑁆𑀙𑀳 (kacchaha)
      • Central:
        • Ardhamagadhi Prakrit: 𑀓𑀘𑁆𑀙𑀪 (kacchabha)
      • Eastern:
      • Southern:
        • Helu Prakrit:
          • Dhivehi: ކަހަނބު (kahaᵐbu)
          • Sinhalese: කැසුඹු (kæsuᵐbu), කැසුබු (kæsubu)
      • Western:
        • Sauraseni Prakrit:
  • Thai: กัศยป (gàt-yóp)

Proper noun

कश्यप • (káśyapa) stemm

  1. (Hinduism) Kashyapa, who is considered to be the author of some of the hymns of the Rigveda; one of the seven Saptarshis; the father of the Adityas.
    • c. 1500 BCE – 1000 BCE, Ṛgveda 9.114.2:
      ऋषे॑ मन्त्र॒कृतां॒ स्तोमैः॒ कश्य॑पउद्व॒र्धय॒न्गिरः॑।
      सोमं॑ नमस्य॒ राजा॑नं॒ यो ज॒ज्ञे वी॒रुधां॒ पति॒रिन्द्रा॑येन्दो॒ परि॑ स्रव॥
      ṛ́ṣe mantrakṛ́tāṃ stómaiḥ káśyapaudvardháyangíraḥ.
      sómaṃ namasya rā́jānaṃ yó jajñé vīrúdhāṃ pátiríndrāyendo pári srava.
      Ṛṣi Kaśyapa, raising your voice with the praises of the hymn-makers, adore the royal Soma who is born the lord of the growing; flow, Indu, for Indra.
Declension
Masculine a-stem declension of कश्यप
singular dual plural
nominative कश्यपः (káśyapaḥ) कश्यपौ (káśyapau)
कश्यपा¹ (káśyapā¹)
कश्यपाः (káśyapāḥ)
कश्यपासः¹ (káśyapāsaḥ¹)
accusative कश्यपम् (káśyapam) कश्यपौ (káśyapau)
कश्यपा¹ (káśyapā¹)
कश्यपान् (káśyapān)
instrumental कश्यपेन (káśyapena) कश्यपाभ्याम् (káśyapābhyām) कश्यपैः (káśyapaiḥ)
कश्यपेभिः¹ (káśyapebhiḥ¹)
dative कश्यपाय (káśyapāya) कश्यपाभ्याम् (káśyapābhyām) कश्यपेभ्यः (káśyapebhyaḥ)
ablative कश्यपात् (káśyapāt) कश्यपाभ्याम् (káśyapābhyām) कश्यपेभ्यः (káśyapebhyaḥ)
genitive कश्यपस्य (káśyapasya) कश्यपयोः (káśyapayoḥ) कश्यपानाम् (káśyapānām)
locative कश्यपे (káśyape) कश्यपयोः (káśyapayoḥ) कश्यपेषु (káśyapeṣu)
vocative कश्यप (káśyapa) कश्यपौ (káśyapau)
कश्यपा¹ (káśyapā¹)
कश्यपाः (káśyapāḥ)
कश्यपासः¹ (káśyapāsaḥ¹)
  • ¹Vedic

Etymology 2

(This etymology is missing or incomplete. Please add to it, or discuss it at the Etymology scriptorium.)

Adjective

कश्यप • (kaśyápa) stem

  1. having black teeth
Declension
Masculine a-stem declension of कश्यप
singular dual plural
nominative कश्यपः (kaśyápaḥ) कश्यपौ (kaśyápau)
कश्यपा¹ (kaśyápā¹)
कश्यपाः (kaśyápāḥ)
कश्यपासः¹ (kaśyápāsaḥ¹)
accusative कश्यपम् (kaśyápam) कश्यपौ (kaśyápau)
कश्यपा¹ (kaśyápā¹)
कश्यपान् (kaśyápān)
instrumental कश्यपेन (kaśyápena) कश्यपाभ्याम् (kaśyápābhyām) कश्यपैः (kaśyápaiḥ)
कश्यपेभिः¹ (kaśyápebhiḥ¹)
dative कश्यपाय (kaśyápāya) कश्यपाभ्याम् (kaśyápābhyām) कश्यपेभ्यः (kaśyápebhyaḥ)
ablative कश्यपात् (kaśyápāt) कश्यपाभ्याम् (kaśyápābhyām) कश्यपेभ्यः (kaśyápebhyaḥ)
genitive कश्यपस्य (kaśyápasya) कश्यपयोः (kaśyápayoḥ) कश्यपानाम् (kaśyápānām)
locative कश्यपे (kaśyápe) कश्यपयोः (kaśyápayoḥ) कश्यपेषु (kaśyápeṣu)
vocative कश्यप (káśyapa) कश्यपौ (káśyapau)
कश्यपा¹ (káśyapā¹)
कश्यपाः (káśyapāḥ)
कश्यपासः¹ (káśyapāsaḥ¹)
  • ¹Vedic
Feminine ā-stem declension of कश्यपा
singular dual plural
nominative कश्यपा (kaśyápā) कश्यपे (kaśyápe) कश्यपाः (kaśyápāḥ)
accusative कश्यपाम् (kaśyápām) कश्यपे (kaśyápe) कश्यपाः (kaśyápāḥ)
instrumental कश्यपया (kaśyápayā)
कश्यपा¹ (kaśyápā¹)
कश्यपाभ्याम् (kaśyápābhyām) कश्यपाभिः (kaśyápābhiḥ)
dative कश्यपायै (kaśyápāyai) कश्यपाभ्याम् (kaśyápābhyām) कश्यपाभ्यः (kaśyápābhyaḥ)
ablative कश्यपायाः (kaśyápāyāḥ)
कश्यपायै² (kaśyápāyai²)
कश्यपाभ्याम् (kaśyápābhyām) कश्यपाभ्यः (kaśyápābhyaḥ)
genitive कश्यपायाः (kaśyápāyāḥ)
कश्यपायै² (kaśyápāyai²)
कश्यपयोः (kaśyápayoḥ) कश्यपानाम् (kaśyápānām)
locative कश्यपायाम् (kaśyápāyām) कश्यपयोः (kaśyápayoḥ) कश्यपासु (kaśyápāsu)
vocative कश्यपे (káśyape) कश्यपे (káśyape) कश्यपाः (káśyapāḥ)
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of कश्यप
singular dual plural
nominative कश्यपम् (kaśyápam) कश्यपे (kaśyápe) कश्यपानि (kaśyápāni)
कश्यपा¹ (kaśyápā¹)
accusative कश्यपम् (kaśyápam) कश्यपे (kaśyápe) कश्यपानि (kaśyápāni)
कश्यपा¹ (kaśyápā¹)
instrumental कश्यपेन (kaśyápena) कश्यपाभ्याम् (kaśyápābhyām) कश्यपैः (kaśyápaiḥ)
कश्यपेभिः¹ (kaśyápebhiḥ¹)
dative कश्यपाय (kaśyápāya) कश्यपाभ्याम् (kaśyápābhyām) कश्यपेभ्यः (kaśyápebhyaḥ)
ablative कश्यपात् (kaśyápāt) कश्यपाभ्याम् (kaśyápābhyām) कश्यपेभ्यः (kaśyápebhyaḥ)
genitive कश्यपस्य (kaśyápasya) कश्यपयोः (kaśyápayoḥ) कश्यपानाम् (kaśyápānām)
locative कश्यपे (kaśyápe) कश्यपयोः (kaśyápayoḥ) कश्यपेषु (kaśyápeṣu)
vocative कश्यप (káśyapa) कश्यपे (káśyape) कश्यपानि (káśyapāni)
कश्यपा¹ (káśyapā¹)
  • ¹Vedic