काञ्चन

Sanskrit

Alternative scripts

Etymology

From Proto-Indo-European *kn̥h₂ónks (golden, honey-colored). Cognate with Ancient Greek κνηκός (knēkós, pale yellow), Latin canicae (bran), Middle Welsh canecon (gold) and Old English huniġ (English honey).

Pronunciation

Noun

काञ्चन • (kāñcana) stemn

  1. gold
  2. money, wealth, property
  3. filament of a lotus
  4. yellow orpiment

Declension

Masculine a-stem declension of काञ्चन
singular dual plural
nominative काञ्चनः (kāñcanaḥ) काञ्चनौ (kāñcanau)
काञ्चना¹ (kāñcanā¹)
काञ्चनाः (kāñcanāḥ)
काञ्चनासः¹ (kāñcanāsaḥ¹)
accusative काञ्चनम् (kāñcanam) काञ्चनौ (kāñcanau)
काञ्चना¹ (kāñcanā¹)
काञ्चनान् (kāñcanān)
instrumental काञ्चनेन (kāñcanena) काञ्चनाभ्याम् (kāñcanābhyām) काञ्चनैः (kāñcanaiḥ)
काञ्चनेभिः¹ (kāñcanebhiḥ¹)
dative काञ्चनाय (kāñcanāya) काञ्चनाभ्याम् (kāñcanābhyām) काञ्चनेभ्यः (kāñcanebhyaḥ)
ablative काञ्चनात् (kāñcanāt) काञ्चनाभ्याम् (kāñcanābhyām) काञ्चनेभ्यः (kāñcanebhyaḥ)
genitive काञ्चनस्य (kāñcanasya) काञ्चनयोः (kāñcanayoḥ) काञ्चनानाम् (kāñcanānām)
locative काञ्चने (kāñcane) काञ्चनयोः (kāñcanayoḥ) काञ्चनेषु (kāñcaneṣu)
vocative काञ्चन (kāñcana) काञ्चनौ (kāñcanau)
काञ्चना¹ (kāñcanā¹)
काञ्चनाः (kāñcanāḥ)
काञ्चनासः¹ (kāñcanāsaḥ¹)
  • ¹Vedic

Descendants

  • Hindi: कंचन (kañcan)
  • Magahi: 𑂍𑂖𑂹𑂒𑂢 (kañcan)
  • Pali: kañcana
  • Old Javanese: kāñcana
  • Thai: กาญจน (gaan-jà-ná-)

Adjective

काञ्चन • (kāñcana) stem

  1. golden

Declension

Masculine a-stem declension of काञ्चन
singular dual plural
nominative काञ्चनः (kāñcanaḥ) काञ्चनौ (kāñcanau)
काञ्चना¹ (kāñcanā¹)
काञ्चनाः (kāñcanāḥ)
काञ्चनासः¹ (kāñcanāsaḥ¹)
accusative काञ्चनम् (kāñcanam) काञ्चनौ (kāñcanau)
काञ्चना¹ (kāñcanā¹)
काञ्चनान् (kāñcanān)
instrumental काञ्चनेन (kāñcanena) काञ्चनाभ्याम् (kāñcanābhyām) काञ्चनैः (kāñcanaiḥ)
काञ्चनेभिः¹ (kāñcanebhiḥ¹)
dative काञ्चनाय (kāñcanāya) काञ्चनाभ्याम् (kāñcanābhyām) काञ्चनेभ्यः (kāñcanebhyaḥ)
ablative काञ्चनात् (kāñcanāt) काञ्चनाभ्याम् (kāñcanābhyām) काञ्चनेभ्यः (kāñcanebhyaḥ)
genitive काञ्चनस्य (kāñcanasya) काञ्चनयोः (kāñcanayoḥ) काञ्चनानाम् (kāñcanānām)
locative काञ्चने (kāñcane) काञ्चनयोः (kāñcanayoḥ) काञ्चनेषु (kāñcaneṣu)
vocative काञ्चन (kāñcana) काञ्चनौ (kāñcanau)
काञ्चना¹ (kāñcanā¹)
काञ्चनाः (kāñcanāḥ)
काञ्चनासः¹ (kāñcanāsaḥ¹)
  • ¹Vedic
Feminine ī-stem declension of काञ्चनी
singular dual plural
nominative काञ्चनी (kāñcanī) काञ्चन्यौ (kāñcanyau)
काञ्चनी¹ (kāñcanī¹)
काञ्चन्यः (kāñcanyaḥ)
काञ्चनीः¹ (kāñcanīḥ¹)
accusative काञ्चनीम् (kāñcanīm) काञ्चन्यौ (kāñcanyau)
काञ्चनी¹ (kāñcanī¹)
काञ्चनीः (kāñcanīḥ)
instrumental काञ्चन्या (kāñcanyā) काञ्चनीभ्याम् (kāñcanībhyām) काञ्चनीभिः (kāñcanībhiḥ)
dative काञ्चन्यै (kāñcanyai) काञ्चनीभ्याम् (kāñcanībhyām) काञ्चनीभ्यः (kāñcanībhyaḥ)
ablative काञ्चन्याः (kāñcanyāḥ)
काञ्चन्यै² (kāñcanyai²)
काञ्चनीभ्याम् (kāñcanībhyām) काञ्चनीभ्यः (kāñcanībhyaḥ)
genitive काञ्चन्याः (kāñcanyāḥ)
काञ्चन्यै² (kāñcanyai²)
काञ्चन्योः (kāñcanyoḥ) काञ्चनीनाम् (kāñcanīnām)
locative काञ्चन्याम् (kāñcanyām) काञ्चन्योः (kāñcanyoḥ) काञ्चनीषु (kāñcanīṣu)
vocative काञ्चनि (kāñcani) काञ्चन्यौ (kāñcanyau)
काञ्चनी¹ (kāñcanī¹)
काञ्चन्यः (kāñcanyaḥ)
काञ्चनीः¹ (kāñcanīḥ¹)
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of काञ्चन
singular dual plural
nominative काञ्चनम् (kāñcanam) काञ्चने (kāñcane) काञ्चनानि (kāñcanāni)
काञ्चना¹ (kāñcanā¹)
accusative काञ्चनम् (kāñcanam) काञ्चने (kāñcane) काञ्चनानि (kāñcanāni)
काञ्चना¹ (kāñcanā¹)
instrumental काञ्चनेन (kāñcanena) काञ्चनाभ्याम् (kāñcanābhyām) काञ्चनैः (kāñcanaiḥ)
काञ्चनेभिः¹ (kāñcanebhiḥ¹)
dative काञ्चनाय (kāñcanāya) काञ्चनाभ्याम् (kāñcanābhyām) काञ्चनेभ्यः (kāñcanebhyaḥ)
ablative काञ्चनात् (kāñcanāt) काञ्चनाभ्याम् (kāñcanābhyām) काञ्चनेभ्यः (kāñcanebhyaḥ)
genitive काञ्चनस्य (kāñcanasya) काञ्चनयोः (kāñcanayoḥ) काञ्चनानाम् (kāñcanānām)
locative काञ्चने (kāñcane) काञ्चनयोः (kāñcanayoḥ) काञ्चनेषु (kāñcaneṣu)
vocative काञ्चन (kāñcana) काञ्चने (kāñcane) काञ्चनानि (kāñcanāni)
काञ्चना¹ (kāñcanā¹)
  • ¹Vedic

References