कामग

Sanskrit

Alternative scripts

Etymology

From काम (kāma, desire, wish) +‎ -ग (-ga, going).

Pronunciation

Adjective

कामग • (kāmaga) stem

  1. going, coming or moving by one's own desire; following one's own impulses
  2. going, coming or moving by one's desire
    • c. 500 BCE – 100 BCE, Rāmāyaṇa 3.32.14:
      कैलासपर्वतं गत्वा विजित्य नरवाहनम् ।
      विमानं पुष्पकं तस्य कामगं वै जहार यः ॥
      kailāsaparvataṃ gatvā vijitya naravāhanam.
      vimānaṃ puṣpakaṃ tasya kāmagaṃ vai jahāra yaḥ.
      After going to the mountain Kailāsa and defeating Kubera, he (Rāvaṇa) seized his (Kubera's) moving-by-wish Puṣpaka Vimāna.

Declension

Masculine a-stem declension of कामग
singular dual plural
nominative कामगः (kāmagaḥ) कामगौ (kāmagau)
कामगा¹ (kāmagā¹)
कामगाः (kāmagāḥ)
कामगासः¹ (kāmagāsaḥ¹)
accusative कामगम् (kāmagam) कामगौ (kāmagau)
कामगा¹ (kāmagā¹)
कामगान् (kāmagān)
instrumental कामगेन (kāmagena) कामगाभ्याम् (kāmagābhyām) कामगैः (kāmagaiḥ)
कामगेभिः¹ (kāmagebhiḥ¹)
dative कामगाय (kāmagāya) कामगाभ्याम् (kāmagābhyām) कामगेभ्यः (kāmagebhyaḥ)
ablative कामगात् (kāmagāt) कामगाभ्याम् (kāmagābhyām) कामगेभ्यः (kāmagebhyaḥ)
genitive कामगस्य (kāmagasya) कामगयोः (kāmagayoḥ) कामगानाम् (kāmagānām)
locative कामगे (kāmage) कामगयोः (kāmagayoḥ) कामगेषु (kāmageṣu)
vocative कामग (kāmaga) कामगौ (kāmagau)
कामगा¹ (kāmagā¹)
कामगाः (kāmagāḥ)
कामगासः¹ (kāmagāsaḥ¹)
  • ¹Vedic
Feminine ā-stem declension of कामगा
singular dual plural
nominative कामगा (kāmagā) कामगे (kāmage) कामगाः (kāmagāḥ)
accusative कामगाम् (kāmagām) कामगे (kāmage) कामगाः (kāmagāḥ)
instrumental कामगया (kāmagayā)
कामगा¹ (kāmagā¹)
कामगाभ्याम् (kāmagābhyām) कामगाभिः (kāmagābhiḥ)
dative कामगायै (kāmagāyai) कामगाभ्याम् (kāmagābhyām) कामगाभ्यः (kāmagābhyaḥ)
ablative कामगायाः (kāmagāyāḥ)
कामगायै² (kāmagāyai²)
कामगाभ्याम् (kāmagābhyām) कामगाभ्यः (kāmagābhyaḥ)
genitive कामगायाः (kāmagāyāḥ)
कामगायै² (kāmagāyai²)
कामगयोः (kāmagayoḥ) कामगानाम् (kāmagānām)
locative कामगायाम् (kāmagāyām) कामगयोः (kāmagayoḥ) कामगासु (kāmagāsu)
vocative कामगे (kāmage) कामगे (kāmage) कामगाः (kāmagāḥ)
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of कामग
singular dual plural
nominative कामगम् (kāmagam) कामगे (kāmage) कामगानि (kāmagāni)
कामगा¹ (kāmagā¹)
accusative कामगम् (kāmagam) कामगे (kāmage) कामगानि (kāmagāni)
कामगा¹ (kāmagā¹)
instrumental कामगेन (kāmagena) कामगाभ्याम् (kāmagābhyām) कामगैः (kāmagaiḥ)
कामगेभिः¹ (kāmagebhiḥ¹)
dative कामगाय (kāmagāya) कामगाभ्याम् (kāmagābhyām) कामगेभ्यः (kāmagebhyaḥ)
ablative कामगात् (kāmagāt) कामगाभ्याम् (kāmagābhyām) कामगेभ्यः (kāmagebhyaḥ)
genitive कामगस्य (kāmagasya) कामगयोः (kāmagayoḥ) कामगानाम् (kāmagānām)
locative कामगे (kāmage) कामगयोः (kāmagayoḥ) कामगेषु (kāmageṣu)
vocative कामग (kāmaga) कामगे (kāmage) कामगानि (kāmagāni)
कामगा¹ (kāmagā¹)
  • ¹Vedic

References