कामचारिन्

Sanskrit

Alternative scripts

Etymology

From काम (kāma) +‎ चारिन् (cārin).

Pronunciation

Adjective

कामचारिन् • (kāma·cārin)

  1. moving or acting at pleasure, without restraint

Declension

Masculine in-stem declension of काम·चारिन्
singular dual plural
nominative काम·चारी (kāma·cārī) काम·चारिणौ (kāma·cāriṇau)
काम·चारिणा¹ (kāma·cāriṇā¹)
काम·चारिणः (kāma·cāriṇaḥ)
accusative काम·चारिणम् (kāma·cāriṇam) काम·चारिणौ (kāma·cāriṇau)
काम·चारिणा¹ (kāma·cāriṇā¹)
काम·चारिणः (kāma·cāriṇaḥ)
instrumental काम·चारिणा (kāma·cāriṇā) काम·चारिभ्याम् (kāma·cāribhyām) काम·चारिभिः (kāma·cāribhiḥ)
dative काम·चारिणे (kāma·cāriṇe) काम·चारिभ्याम् (kāma·cāribhyām) काम·चारिभ्यः (kāma·cāribhyaḥ)
ablative काम·चारिणः (kāma·cāriṇaḥ) काम·चारिभ्याम् (kāma·cāribhyām) काम·चारिभ्यः (kāma·cāribhyaḥ)
genitive काम·चारिणः (kāma·cāriṇaḥ) काम·चारिणोः (kāma·cāriṇoḥ) काम·चारिणाम् (kāma·cāriṇām)
locative काम·चारिणि (kāma·cāriṇi) काम·चारिणोः (kāma·cāriṇoḥ) काम·चारिषु (kāma·cāriṣu)
vocative काम·चारिन् (kāma·cārin) काम·चारिणौ (kāma·cāriṇau)
काम·चारिणा¹ (kāma·cāriṇā¹)
काम·चारिणः (kāma·cāriṇaḥ)
  • ¹Vedic
Feminine ī-stem declension of काम·चारिणी
singular dual plural
nominative काम·चारिणी (kāma·cāriṇī) काम·चारिण्यौ (kāma·cāriṇyau)
काम·चारिणी¹ (kāma·cāriṇī¹)
काम·चारिण्यः (kāma·cāriṇyaḥ)
काम·चारिणीः¹ (kāma·cāriṇīḥ¹)
accusative काम·चारिणीम् (kāma·cāriṇīm) काम·चारिण्यौ (kāma·cāriṇyau)
काम·चारिणी¹ (kāma·cāriṇī¹)
काम·चारिणीः (kāma·cāriṇīḥ)
instrumental काम·चारिण्या (kāma·cāriṇyā) काम·चारिणीभ्याम् (kāma·cāriṇībhyām) काम·चारिणीभिः (kāma·cāriṇībhiḥ)
dative काम·चारिण्यै (kāma·cāriṇyai) काम·चारिणीभ्याम् (kāma·cāriṇībhyām) काम·चारिणीभ्यः (kāma·cāriṇībhyaḥ)
ablative काम·चारिण्याः (kāma·cāriṇyāḥ)
काम·चारिण्यै² (kāma·cāriṇyai²)
काम·चारिणीभ्याम् (kāma·cāriṇībhyām) काम·चारिणीभ्यः (kāma·cāriṇībhyaḥ)
genitive काम·चारिण्याः (kāma·cāriṇyāḥ)
काम·चारिण्यै² (kāma·cāriṇyai²)
काम·चारिण्योः (kāma·cāriṇyoḥ) काम·चारिणीनाम् (kāma·cāriṇīnām)
locative काम·चारिण्याम् (kāma·cāriṇyām) काम·चारिण्योः (kāma·cāriṇyoḥ) काम·चारिणीषु (kāma·cāriṇīṣu)
vocative काम·चारिणि (kāma·cāriṇi) काम·चारिण्यौ (kāma·cāriṇyau)
काम·चारिणी¹ (kāma·cāriṇī¹)
काम·चारिण्यः (kāma·cāriṇyaḥ)
काम·चारिणीः¹ (kāma·cāriṇīḥ¹)
  • ¹Vedic
  • ²Brāhmaṇas
Neuter in-stem declension of काम·चारिन्
singular dual plural
nominative काम·चारि (kāma·cāri) काम·चारिणी (kāma·cāriṇī) काम·चारीणि (kāma·cārīṇi)
accusative काम·चारि (kāma·cāri) काम·चारिणी (kāma·cāriṇī) काम·चारीणि (kāma·cārīṇi)
instrumental काम·चारिणा (kāma·cāriṇā) काम·चारिभ्याम् (kāma·cāribhyām) काम·चारिभिः (kāma·cāribhiḥ)
dative काम·चारिणे (kāma·cāriṇe) काम·चारिभ्याम् (kāma·cāribhyām) काम·चारिभ्यः (kāma·cāribhyaḥ)
ablative काम·चारिणः (kāma·cāriṇaḥ) काम·चारिभ्याम् (kāma·cāribhyām) काम·चारिभ्यः (kāma·cāribhyaḥ)
genitive काम·चारिणः (kāma·cāriṇaḥ) काम·चारिणोः (kāma·cāriṇoḥ) काम·चारिणाम् (kāma·cāriṇām)
locative काम·चारिणि (kāma·cāriṇi) काम·चारिणोः (kāma·cāriṇoḥ) काम·चारिषु (kāma·cāriṣu)
vocative काम·चारि (kāma·cāri)
काम·चारिन् (kāma·cārin)
काम·चारिणी (kāma·cāriṇī) काम·चारीणि (kāma·cārīṇi)

References