कामद

Sanskrit

Alternative scripts

Etymology

From काम (kāma) +‎ (da).

Pronunciation

Adjective

कामद • (kāma·da)

  1. giving what is wished, granting desires

Declension

Masculine a-stem declension of काम·द
singular dual plural
nominative काम·दः (kāma·daḥ) काम·दौ (kāma·dau)
काम·दा¹ (kāma·dā¹)
काम·दाः (kāma·dāḥ)
काम·दासः¹ (kāma·dāsaḥ¹)
accusative काम·दम् (kāma·dam) काम·दौ (kāma·dau)
काम·दा¹ (kāma·dā¹)
काम·दान् (kāma·dān)
instrumental काम·देन (kāma·dena) काम·दाभ्याम् (kāma·dābhyām) काम·दैः (kāma·daiḥ)
काम·देभिः¹ (kāma·debhiḥ¹)
dative काम·दाय (kāma·dāya) काम·दाभ्याम् (kāma·dābhyām) काम·देभ्यः (kāma·debhyaḥ)
ablative काम·दात् (kāma·dāt) काम·दाभ्याम् (kāma·dābhyām) काम·देभ्यः (kāma·debhyaḥ)
genitive काम·दस्य (kāma·dasya) काम·दयोः (kāma·dayoḥ) काम·दानाम् (kāma·dānām)
locative काम·दे (kāma·de) काम·दयोः (kāma·dayoḥ) काम·देषु (kāma·deṣu)
vocative काम·द (kāma·da) काम·दौ (kāma·dau)
काम·दा¹ (kāma·dā¹)
काम·दाः (kāma·dāḥ)
काम·दासः¹ (kāma·dāsaḥ¹)
  • ¹Vedic
Feminine ā-stem declension of काम·दा
singular dual plural
nominative काम·दा (kāma·dā) काम·दे (kāma·de) काम·दाः (kāma·dāḥ)
accusative काम·दाम् (kāma·dām) काम·दे (kāma·de) काम·दाः (kāma·dāḥ)
instrumental काम·दया (kāma·dayā)
काम·दा¹ (kāma·dā¹)
काम·दाभ्याम् (kāma·dābhyām) काम·दाभिः (kāma·dābhiḥ)
dative काम·दायै (kāma·dāyai) काम·दाभ्याम् (kāma·dābhyām) काम·दाभ्यः (kāma·dābhyaḥ)
ablative काम·दायाः (kāma·dāyāḥ)
काम·दायै² (kāma·dāyai²)
काम·दाभ्याम् (kāma·dābhyām) काम·दाभ्यः (kāma·dābhyaḥ)
genitive काम·दायाः (kāma·dāyāḥ)
काम·दायै² (kāma·dāyai²)
काम·दयोः (kāma·dayoḥ) काम·दानाम् (kāma·dānām)
locative काम·दायाम् (kāma·dāyām) काम·दयोः (kāma·dayoḥ) काम·दासु (kāma·dāsu)
vocative काम·दे (kāma·de) काम·दे (kāma·de) काम·दाः (kāma·dāḥ)
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of काम·द
singular dual plural
nominative काम·दम् (kāma·dam) काम·दे (kāma·de) काम·दानि (kāma·dāni)
काम·दा¹ (kāma·dā¹)
accusative काम·दम् (kāma·dam) काम·दे (kāma·de) काम·दानि (kāma·dāni)
काम·दा¹ (kāma·dā¹)
instrumental काम·देन (kāma·dena) काम·दाभ्याम् (kāma·dābhyām) काम·दैः (kāma·daiḥ)
काम·देभिः¹ (kāma·debhiḥ¹)
dative काम·दाय (kāma·dāya) काम·दाभ्याम् (kāma·dābhyām) काम·देभ्यः (kāma·debhyaḥ)
ablative काम·दात् (kāma·dāt) काम·दाभ्याम् (kāma·dābhyām) काम·देभ्यः (kāma·debhyaḥ)
genitive काम·दस्य (kāma·dasya) काम·दयोः (kāma·dayoḥ) काम·दानाम् (kāma·dānām)
locative काम·दे (kāma·de) काम·दयोः (kāma·dayoḥ) काम·देषु (kāma·deṣu)
vocative काम·द (kāma·da) काम·दे (kāma·de) काम·दानि (kāma·dāni)
काम·दा¹ (kāma·dā¹)
  • ¹Vedic

References