कामबाण

Sanskrit

Alternative scripts

Etymology

From काम (kāma) +‎ बाण (bāṇa).

Pronunciation

Noun

कामबाण • (kāma·bāṇa) stemm

  1. an arrow of the god of love

Declension

Masculine a-stem declension of काम·बाण
singular dual plural
nominative काम·बाणः (kāma·bāṇaḥ) काम·बाणौ (kāma·bāṇau)
काम·बाणा¹ (kāma·bāṇā¹)
काम·बाणाः (kāma·bāṇāḥ)
काम·बाणासः¹ (kāma·bāṇāsaḥ¹)
accusative काम·बाणम् (kāma·bāṇam) काम·बाणौ (kāma·bāṇau)
काम·बाणा¹ (kāma·bāṇā¹)
काम·बाणान् (kāma·bāṇān)
instrumental काम·बाणेन (kāma·bāṇena) काम·बाणाभ्याम् (kāma·bāṇābhyām) काम·बाणैः (kāma·bāṇaiḥ)
काम·बाणेभिः¹ (kāma·bāṇebhiḥ¹)
dative काम·बाणाय (kāma·bāṇāya) काम·बाणाभ्याम् (kāma·bāṇābhyām) काम·बाणेभ्यः (kāma·bāṇebhyaḥ)
ablative काम·बाणात् (kāma·bāṇāt) काम·बाणाभ्याम् (kāma·bāṇābhyām) काम·बाणेभ्यः (kāma·bāṇebhyaḥ)
genitive काम·बाणस्य (kāma·bāṇasya) काम·बाणयोः (kāma·bāṇayoḥ) काम·बाणानाम् (kāma·bāṇānām)
locative काम·बाणे (kāma·bāṇe) काम·बाणयोः (kāma·bāṇayoḥ) काम·बाणेषु (kāma·bāṇeṣu)
vocative काम·बाण (kāma·bāṇa) काम·बाणौ (kāma·bāṇau)
काम·बाणा¹ (kāma·bāṇā¹)
काम·बाणाः (kāma·bāṇāḥ)
काम·बाणासः¹ (kāma·bāṇāsaḥ¹)
  • ¹Vedic

References