कार्त्तिकेय

Sanskrit

Alternative scripts

Etymology

Vṛddhi derivative of कृत्तिका (kṛttikā, cutters) with a -य (-ya) extension

Pronunciation

  • (Vedic) IPA(key): /kɑːɾt.ti.kɐj.jɐ/, [kɑːɾt̚.ti.kɐj.jɐ]
  • (Classical Sanskrit) IPA(key): /kɑːɾt̪.t̪i.keː.jɐ/, [kɑːɾt̪̚.t̪i.keː.jɐ]

Proper noun

कार्त्तिकेय • (kārttikeya) stemm

  1. (Hinduism) commander of the army of the devas, elder son of Shiva and Parvati

Declension

Masculine a-stem declension of कार्त्तिकेय
singular dual plural
nominative कार्त्तिकेयः (kārttikeyaḥ) कार्त्तिकेयौ (kārttikeyau)
कार्त्तिकेया¹ (kārttikeyā¹)
कार्त्तिकेयाः (kārttikeyāḥ)
कार्त्तिकेयासः¹ (kārttikeyāsaḥ¹)
accusative कार्त्तिकेयम् (kārttikeyam) कार्त्तिकेयौ (kārttikeyau)
कार्त्तिकेया¹ (kārttikeyā¹)
कार्त्तिकेयान् (kārttikeyān)
instrumental कार्त्तिकेयेन (kārttikeyena) कार्त्तिकेयाभ्याम् (kārttikeyābhyām) कार्त्तिकेयैः (kārttikeyaiḥ)
कार्त्तिकेयेभिः¹ (kārttikeyebhiḥ¹)
dative कार्त्तिकेयाय (kārttikeyāya) कार्त्तिकेयाभ्याम् (kārttikeyābhyām) कार्त्तिकेयेभ्यः (kārttikeyebhyaḥ)
ablative कार्त्तिकेयात् (kārttikeyāt) कार्त्तिकेयाभ्याम् (kārttikeyābhyām) कार्त्तिकेयेभ्यः (kārttikeyebhyaḥ)
genitive कार्त्तिकेयस्य (kārttikeyasya) कार्त्तिकेययोः (kārttikeyayoḥ) कार्त्तिकेयानाम् (kārttikeyānām)
locative कार्त्तिकेये (kārttikeye) कार्त्तिकेययोः (kārttikeyayoḥ) कार्त्तिकेयेषु (kārttikeyeṣu)
vocative कार्त्तिकेय (kārttikeya) कार्त्तिकेयौ (kārttikeyau)
कार्त्तिकेया¹ (kārttikeyā¹)
कार्त्तिकेयाः (kārttikeyāḥ)
कार्त्तिकेयासः¹ (kārttikeyāsaḥ¹)
  • ¹Vedic

Descendants

  • English: Kartikeya
  • Telugu: కార్తికేయుడు (kārtikēyuḍu)