कार्यान

Sanskrit

Alternative scripts

Pronunciation

Noun

कार्यान • (kāryāna) stemn

  1. alternative form of कारयान (kārayāna)

Declension

Neuter a-stem declension of कार्यान
singular dual plural
nominative कार्याणम् (kāryāṇam) कार्याणे (kāryāṇe) कार्याणानि (kāryāṇāni)
कार्याणा¹ (kāryāṇā¹)
accusative कार्याणम् (kāryāṇam) कार्याणे (kāryāṇe) कार्याणानि (kāryāṇāni)
कार्याणा¹ (kāryāṇā¹)
instrumental कार्याणेन (kāryāṇena) कार्याणाभ्याम् (kāryāṇābhyām) कार्याणैः (kāryāṇaiḥ)
कार्याणेभिः¹ (kāryāṇebhiḥ¹)
dative कार्याणाय (kāryāṇāya) कार्याणाभ्याम् (kāryāṇābhyām) कार्याणेभ्यः (kāryāṇebhyaḥ)
ablative कार्याणात् (kāryāṇāt) कार्याणाभ्याम् (kāryāṇābhyām) कार्याणेभ्यः (kāryāṇebhyaḥ)
genitive कार्याणस्य (kāryāṇasya) कार्याणयोः (kāryāṇayoḥ) कार्याणानाम् (kāryāṇānām)
locative कार्याणे (kāryāṇe) कार्याणयोः (kāryāṇayoḥ) कार्याणेषु (kāryāṇeṣu)
vocative कार्याण (kāryāṇa) कार्याणे (kāryāṇe) कार्याणानि (kāryāṇāni)
कार्याणा¹ (kāryāṇā¹)
  • ¹Vedic