कालिय

Hindi

Etymology

Learned borrowing from Sanskrit कालिय (kāliya). Doublet of काली (kālī) and कालिया (kāliyā).

Pronunciation

  • (Delhi) IPA(key): /kɑː.lɪ.jᵊ/, [käː.li.jᵊ] (formal)
  • (Delhi) IPA(key): /kɑː.lɪ.jɑː/, [käː.li.jäː], /kɑː.lɪ.ɑː/, [käː.lɪ.äː] (colloquial)

Adjective

कालिय • (kāliya) (indeclinable)

  1. (rare, formal) relating to time

Proper noun

कालिय • (kāliyam

  1. Kaliya (a poisonous Nāga inhabiting the Yamuna, who was slain by Krishna)
  2. the Kali Yuga (the last and worst of the four yugas or ages, the present age, age of vice)

Declension

Declension of कालिय (sg-only masc cons-stem)
singular
direct कालिय
kāliya
oblique कालिय
kāliya
vocative कालिय
kāliya

Further reading

Sanskrit

Alternative scripts

Etymology

From काल (kāla, time, blackness, death).

Pronunciation

Adjective

कालिय • (kāliya) stem

  1. relating to time

Declension

Masculine a-stem declension of कालिय
singular dual plural
nominative कालियः (kāliyaḥ) कालियौ (kāliyau)
कालिया¹ (kāliyā¹)
कालियाः (kāliyāḥ)
कालियासः¹ (kāliyāsaḥ¹)
accusative कालियम् (kāliyam) कालियौ (kāliyau)
कालिया¹ (kāliyā¹)
कालियान् (kāliyān)
instrumental कालियेन (kāliyena) कालियाभ्याम् (kāliyābhyām) कालियैः (kāliyaiḥ)
कालियेभिः¹ (kāliyebhiḥ¹)
dative कालियाय (kāliyāya) कालियाभ्याम् (kāliyābhyām) कालियेभ्यः (kāliyebhyaḥ)
ablative कालियात् (kāliyāt) कालियाभ्याम् (kāliyābhyām) कालियेभ्यः (kāliyebhyaḥ)
genitive कालियस्य (kāliyasya) कालिययोः (kāliyayoḥ) कालियानाम् (kāliyānām)
locative कालिये (kāliye) कालिययोः (kāliyayoḥ) कालियेषु (kāliyeṣu)
vocative कालिय (kāliya) कालियौ (kāliyau)
कालिया¹ (kāliyā¹)
कालियाः (kāliyāḥ)
कालियासः¹ (kāliyāsaḥ¹)
  • ¹Vedic
Feminine ā-stem declension of कालिया
singular dual plural
nominative कालिया (kāliyā) कालिये (kāliye) कालियाः (kāliyāḥ)
accusative कालियाम् (kāliyām) कालिये (kāliye) कालियाः (kāliyāḥ)
instrumental कालियया (kāliyayā)
कालिया¹ (kāliyā¹)
कालियाभ्याम् (kāliyābhyām) कालियाभिः (kāliyābhiḥ)
dative कालियायै (kāliyāyai) कालियाभ्याम् (kāliyābhyām) कालियाभ्यः (kāliyābhyaḥ)
ablative कालियायाः (kāliyāyāḥ)
कालियायै² (kāliyāyai²)
कालियाभ्याम् (kāliyābhyām) कालियाभ्यः (kāliyābhyaḥ)
genitive कालियायाः (kāliyāyāḥ)
कालियायै² (kāliyāyai²)
कालिययोः (kāliyayoḥ) कालियानाम् (kāliyānām)
locative कालियायाम् (kāliyāyām) कालिययोः (kāliyayoḥ) कालियासु (kāliyāsu)
vocative कालिये (kāliye) कालिये (kāliye) कालियाः (kāliyāḥ)
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of कालिय
singular dual plural
nominative कालियम् (kāliyam) कालिये (kāliye) कालियानि (kāliyāni)
कालिया¹ (kāliyā¹)
accusative कालियम् (kāliyam) कालिये (kāliye) कालियानि (kāliyāni)
कालिया¹ (kāliyā¹)
instrumental कालियेन (kāliyena) कालियाभ्याम् (kāliyābhyām) कालियैः (kāliyaiḥ)
कालियेभिः¹ (kāliyebhiḥ¹)
dative कालियाय (kāliyāya) कालियाभ्याम् (kāliyābhyām) कालियेभ्यः (kāliyebhyaḥ)
ablative कालियात् (kāliyāt) कालियाभ्याम् (kāliyābhyām) कालियेभ्यः (kāliyebhyaḥ)
genitive कालियस्य (kāliyasya) कालिययोः (kāliyayoḥ) कालियानाम् (kāliyānām)
locative कालिये (kāliye) कालिययोः (kāliyayoḥ) कालियेषु (kāliyeṣu)
vocative कालिय (kāliya) कालिये (kāliye) कालियानि (kāliyāni)
कालिया¹ (kāliyā¹)
  • ¹Vedic

Proper noun

कालिय • (kāliya) stemm

  1. Kaliya (a poisonous Nāga inhabiting the Yamuna, who was slain by Krishna)
  2. the Kali Yuga (the last and worst of the four yugas or ages, the present age, age of vice)

Declension

Masculine a-stem declension of कालिय
singular dual plural
nominative कालियः (kāliyaḥ) कालियौ (kāliyau)
कालिया¹ (kāliyā¹)
कालियाः (kāliyāḥ)
कालियासः¹ (kāliyāsaḥ¹)
accusative कालियम् (kāliyam) कालियौ (kāliyau)
कालिया¹ (kāliyā¹)
कालियान् (kāliyān)
instrumental कालियेन (kāliyena) कालियाभ्याम् (kāliyābhyām) कालियैः (kāliyaiḥ)
कालियेभिः¹ (kāliyebhiḥ¹)
dative कालियाय (kāliyāya) कालियाभ्याम् (kāliyābhyām) कालियेभ्यः (kāliyebhyaḥ)
ablative कालियात् (kāliyāt) कालियाभ्याम् (kāliyābhyām) कालियेभ्यः (kāliyebhyaḥ)
genitive कालियस्य (kāliyasya) कालिययोः (kāliyayoḥ) कालियानाम् (kāliyānām)
locative कालिये (kāliye) कालिययोः (kāliyayoḥ) कालियेषु (kāliyeṣu)
vocative कालिय (kāliya) कालियौ (kāliyau)
कालिया¹ (kāliyā¹)
कालियाः (kāliyāḥ)
कालियासः¹ (kāliyāsaḥ¹)
  • ¹Vedic

Further reading