किट्ट

Sanskrit

Alternative scripts

Etymology

(This etymology is missing or incomplete. Please add to it, or discuss it at the Etymology scriptorium.)

Pronunciation

Noun

किट्ट • (kiṭṭa) stemn

  1. secretion; excrement
  2. rust
    • Rasamañjarī 5.1:
      हेमादिलोहकिट्टान्तं शोधनं मारणं गुणम् ।
      वक्ष्ये सप्रत्ययं योगं यथागुरुमुखोदितम् ॥
      hemādilohakiṭṭāntaṃ śodhanaṃ māraṇaṃ guṇam.
      vakṣye sapratyayaṃ yogaṃ yathāgurumukhoditam.
      I will say the process of removing rust from metals like gold and iron, purification, calcination, etc. as spoken from the Guru's mouth.

Declension

Neuter a-stem declension of किट्ट
singular dual plural
nominative किट्टम् (kiṭṭam) किट्टे (kiṭṭe) किट्टानि (kiṭṭāni)
किट्टा¹ (kiṭṭā¹)
accusative किट्टम् (kiṭṭam) किट्टे (kiṭṭe) किट्टानि (kiṭṭāni)
किट्टा¹ (kiṭṭā¹)
instrumental किट्टेन (kiṭṭena) किट्टाभ्याम् (kiṭṭābhyām) किट्टैः (kiṭṭaiḥ)
किट्टेभिः¹ (kiṭṭebhiḥ¹)
dative किट्टाय (kiṭṭāya) किट्टाभ्याम् (kiṭṭābhyām) किट्टेभ्यः (kiṭṭebhyaḥ)
ablative किट्टात् (kiṭṭāt) किट्टाभ्याम् (kiṭṭābhyām) किट्टेभ्यः (kiṭṭebhyaḥ)
genitive किट्टस्य (kiṭṭasya) किट्टयोः (kiṭṭayoḥ) किट्टानाम् (kiṭṭānām)
locative किट्टे (kiṭṭe) किट्टयोः (kiṭṭayoḥ) किट्टेषु (kiṭṭeṣu)
vocative किट्ट (kiṭṭa) किट्टे (kiṭṭe) किट्टानि (kiṭṭāni)
किट्टा¹ (kiṭṭā¹)
  • ¹Vedic

Descendants

  • Prakrit: 𑀓𑀺𑀝𑁆𑀝 (kiṭṭa)

References