कितव

Sanskrit

Noun

कितव • (kitava) stemm

  1. gambler (RV., VS., AV., etc.)
  2. cheater in gambling (Megh., Amar.)
  3. insane person (L.)
  4. Datura stramonium (L.)
  5. a kind of perfume (Bhpr.)

Declension

Masculine a-stem declension of कितव
singular dual plural
nominative कितवः (kitavaḥ) कितवौ (kitavau) कितवाः (kitavāḥ)
accusative कितवम् (kitavam) कितवौ (kitavau) कितवान् (kitavān)
instrumental कितवेन (kitavena) कितवाभ्याम् (kitavābhyām) कितवैः (kitavaiḥ)
dative कितवाय (kitavāya) कितवाभ्याम् (kitavābhyām) कितवेभ्यः (kitavebhyaḥ)
ablative कितवात् (kitavāt) कितवाभ्याम् (kitavābhyām) कितवेभ्यः (kitavebhyaḥ)
genitive कितवस्य (kitavasya) कितवयोः (kitavayoḥ) कितवानाम् (kitavānām)
locative कितवे (kitave) कितवयोः (kitavayoḥ) कितवेषु (kitaveṣu)
vocative कितव (kitava) कितवौ (kitavau) कितवाः (kitavāḥ)

Proper noun

कितव • (kitavam

  1. name of a man (MBh.)
  2. name of a people (ĀśvGṛ.)

Declension

Masculine a-stem declension of कितव
singular dual plural
nominative कितवः (kitavaḥ) कितवौ (kitavau) कितवाः (kitavāḥ)
accusative कितवम् (kitavam) कितवौ (kitavau) कितवान् (kitavān)
instrumental कितवेन (kitavena) कितवाभ्याम् (kitavābhyām) कितवैः (kitavaiḥ)
dative कितवाय (kitavāya) कितवाभ्याम् (kitavābhyām) कितवेभ्यः (kitavebhyaḥ)
ablative कितवात् (kitavāt) कितवाभ्याम् (kitavābhyām) कितवेभ्यः (kitavebhyaḥ)
genitive कितवस्य (kitavasya) कितवयोः (kitavayoḥ) कितवानाम् (kitavānām)
locative कितवे (kitave) कितवयोः (kitavayoḥ) कितवेषु (kitaveṣu)
vocative कितव (kitava) कितवौ (kitavau) कितवाः (kitavāḥ)

References