कुटुम्ब

Sanskrit

Alternative scripts

Etymology

Borrowed from Dravidian, compare Gondi [script needed] (kuṛma, hut, outhouse), Tamil குடிமை (kuṭimai, family, lineage, allegiance) Related to कुटि (kuṭi, a hut, cottage).

Pronunciation

Noun

कुटुम्ब • (kúṭumba) stemn

  1. a household, members of a household, family
  2. the care of a family, housekeeping (hence metaphorically, care or anxiety about anything)

Declension

Neuter a-stem declension of कुटुम्ब
singular dual plural
nominative कुटुम्बम् (kúṭumbam) कुटुम्बे (kúṭumbe) कुटुम्बानि (kúṭumbāni)
कुटुम्बा¹ (kúṭumbā¹)
accusative कुटुम्बम् (kúṭumbam) कुटुम्बे (kúṭumbe) कुटुम्बानि (kúṭumbāni)
कुटुम्बा¹ (kúṭumbā¹)
instrumental कुटुम्बेन (kúṭumbena) कुटुम्बाभ्याम् (kúṭumbābhyām) कुटुम्बैः (kúṭumbaiḥ)
कुटुम्बेभिः¹ (kúṭumbebhiḥ¹)
dative कुटुम्बाय (kúṭumbāya) कुटुम्बाभ्याम् (kúṭumbābhyām) कुटुम्बेभ्यः (kúṭumbebhyaḥ)
ablative कुटुम्बात् (kúṭumbāt) कुटुम्बाभ्याम् (kúṭumbābhyām) कुटुम्बेभ्यः (kúṭumbebhyaḥ)
genitive कुटुम्बस्य (kúṭumbasya) कुटुम्बयोः (kúṭumbayoḥ) कुटुम्बानाम् (kúṭumbānām)
locative कुटुम्बे (kúṭumbe) कुटुम्बयोः (kúṭumbayoḥ) कुटुम्बेषु (kúṭumbeṣu)
vocative कुटुम्ब (kúṭumba) कुटुम्बे (kúṭumbe) कुटुम्बानि (kúṭumbāni)
कुटुम्बा¹ (kúṭumbā¹)
  • ¹Vedic

Descendants

References

  • Monier Williams (1899) “कुटुम्ब”, in A Sanskrit–English Dictionary, [], new edition, Oxford: At the Clarendon Press, →OCLC, page 288/3.
  • Mayrhofer, Manfred (1992) Etymologisches Wörterbuch des Altindoarischen [Etymological Dictionary of Old Indo-Aryan]‎[1] (in German), volume 1, Heidelberg: Carl Winter Universitätsverlag, page 362