कुड्मल

Sanskrit

Alternative scripts

Etymology

Borrowed from Dravidian; compare Tamil கொருமை (korumai, freshness (as of shoots)). Related to Ashokan Prakrit *𑀓𑁄𑀭 (*kora, fresh, new, unused), whence Hindi कोरा (korā, blank, empty, unused).

Pronunciation

Adjective

कुड्मल • (kuḍmala) stem

  1. filled with buds

Declension

Masculine a-stem declension of कुड्मल
singular dual plural
nominative कुड्मलः (kuḍmalaḥ) कुड्मलौ (kuḍmalau) कुड्मलाः (kuḍmalāḥ)
accusative कुड्मलम् (kuḍmalam) कुड्मलौ (kuḍmalau) कुड्मलान् (kuḍmalān)
instrumental कुड्मलेन (kuḍmalena) कुड्मलाभ्याम् (kuḍmalābhyām) कुड्मलैः (kuḍmalaiḥ)
dative कुड्मलाय (kuḍmalāya) कुड्मलाभ्याम् (kuḍmalābhyām) कुड्मलेभ्यः (kuḍmalebhyaḥ)
ablative कुड्मलात् (kuḍmalāt) कुड्मलाभ्याम् (kuḍmalābhyām) कुड्मलेभ्यः (kuḍmalebhyaḥ)
genitive कुड्मलस्य (kuḍmalasya) कुड्मलयोः (kuḍmalayoḥ) कुड्मलानाम् (kuḍmalānām)
locative कुड्मले (kuḍmale) कुड्मलयोः (kuḍmalayoḥ) कुड्मलेषु (kuḍmaleṣu)
vocative कुड्मल (kuḍmala) कुड्मलौ (kuḍmalau) कुड्मलाः (kuḍmalāḥ)
Feminine ā-stem declension of कुड्मल
singular dual plural
nominative कुड्मला (kuḍmalā) कुड्मले (kuḍmale) कुड्मलाः (kuḍmalāḥ)
accusative कुड्मलाम् (kuḍmalām) कुड्मले (kuḍmale) कुड्मलाः (kuḍmalāḥ)
instrumental कुड्मलया (kuḍmalayā) कुड्मलाभ्याम् (kuḍmalābhyām) कुड्मलाभिः (kuḍmalābhiḥ)
dative कुड्मलायै (kuḍmalāyai) कुड्मलाभ्याम् (kuḍmalābhyām) कुड्मलाभ्यः (kuḍmalābhyaḥ)
ablative कुड्मलायाः (kuḍmalāyāḥ) कुड्मलाभ्याम् (kuḍmalābhyām) कुड्मलाभ्यः (kuḍmalābhyaḥ)
genitive कुड्मलायाः (kuḍmalāyāḥ) कुड्मलयोः (kuḍmalayoḥ) कुड्मलानाम् (kuḍmalānām)
locative कुड्मलायाम् (kuḍmalāyām) कुड्मलयोः (kuḍmalayoḥ) कुड्मलासु (kuḍmalāsu)
vocative कुड्मले (kuḍmale) कुड्मले (kuḍmale) कुड्मलाः (kuḍmalāḥ)
Neuter a-stem declension of कुड्मल
singular dual plural
nominative कुड्मलम् (kuḍmalam) कुड्मले (kuḍmale) कुड्मलानि (kuḍmalāni)
accusative कुड्मलम् (kuḍmalam) कुड्मले (kuḍmale) कुड्मलानि (kuḍmalāni)
instrumental कुड्मलेन (kuḍmalena) कुड्मलाभ्याम् (kuḍmalābhyām) कुड्मलैः (kuḍmalaiḥ)
dative कुड्मलाय (kuḍmalāya) कुड्मलाभ्याम् (kuḍmalābhyām) कुड्मलेभ्यः (kuḍmalebhyaḥ)
ablative कुड्मलात् (kuḍmalāt) कुड्मलाभ्याम् (kuḍmalābhyām) कुड्मलेभ्यः (kuḍmalebhyaḥ)
genitive कुड्मलस्य (kuḍmalasya) कुड्मलयोः (kuḍmalayoḥ) कुड्मलानाम् (kuḍmalānām)
locative कुड्मले (kuḍmale) कुड्मलयोः (kuḍmalayoḥ) कुड्मलेषु (kuḍmaleṣu)
vocative कुड्मल (kuḍmala) कुड्मले (kuḍmale) कुड्मलानि (kuḍmalāni)

Noun

कुड्मल • (kuḍmala) stemm or n

  1. a bud (sometimes written कुट्मल (kuṭmala))

Declension

Masculine a-stem declension of कुड्मल
singular dual plural
nominative कुड्मलः (kuḍmalaḥ) कुड्मलौ (kuḍmalau)
कुड्मला¹ (kuḍmalā¹)
कुड्मलाः (kuḍmalāḥ)
कुड्मलासः¹ (kuḍmalāsaḥ¹)
accusative कुड्मलम् (kuḍmalam) कुड्मलौ (kuḍmalau)
कुड्मला¹ (kuḍmalā¹)
कुड्मलान् (kuḍmalān)
instrumental कुड्मलेन (kuḍmalena) कुड्मलाभ्याम् (kuḍmalābhyām) कुड्मलैः (kuḍmalaiḥ)
कुड्मलेभिः¹ (kuḍmalebhiḥ¹)
dative कुड्मलाय (kuḍmalāya) कुड्मलाभ्याम् (kuḍmalābhyām) कुड्मलेभ्यः (kuḍmalebhyaḥ)
ablative कुड्मलात् (kuḍmalāt) कुड्मलाभ्याम् (kuḍmalābhyām) कुड्मलेभ्यः (kuḍmalebhyaḥ)
genitive कुड्मलस्य (kuḍmalasya) कुड्मलयोः (kuḍmalayoḥ) कुड्मलानाम् (kuḍmalānām)
locative कुड्मले (kuḍmale) कुड्मलयोः (kuḍmalayoḥ) कुड्मलेषु (kuḍmaleṣu)
vocative कुड्मल (kuḍmala) कुड्मलौ (kuḍmalau)
कुड्मला¹ (kuḍmalā¹)
कुड्मलाः (kuḍmalāḥ)
कुड्मलासः¹ (kuḍmalāsaḥ¹)
  • ¹Vedic
Neuter a-stem declension of कुड्मल
singular dual plural
nominative कुड्मलम् (kuḍmalam) कुड्मले (kuḍmale) कुड्मलानि (kuḍmalāni)
कुड्मला¹ (kuḍmalā¹)
accusative कुड्मलम् (kuḍmalam) कुड्मले (kuḍmale) कुड्मलानि (kuḍmalāni)
कुड्मला¹ (kuḍmalā¹)
instrumental कुड्मलेन (kuḍmalena) कुड्मलाभ्याम् (kuḍmalābhyām) कुड्मलैः (kuḍmalaiḥ)
कुड्मलेभिः¹ (kuḍmalebhiḥ¹)
dative कुड्मलाय (kuḍmalāya) कुड्मलाभ्याम् (kuḍmalābhyām) कुड्मलेभ्यः (kuḍmalebhyaḥ)
ablative कुड्मलात् (kuḍmalāt) कुड्मलाभ्याम् (kuḍmalābhyām) कुड्मलेभ्यः (kuḍmalebhyaḥ)
genitive कुड्मलस्य (kuḍmalasya) कुड्मलयोः (kuḍmalayoḥ) कुड्मलानाम् (kuḍmalānām)
locative कुड्मले (kuḍmale) कुड्मलयोः (kuḍmalayoḥ) कुड्मलेषु (kuḍmaleṣu)
vocative कुड्मल (kuḍmala) कुड्मले (kuḍmale) कुड्मलानि (kuḍmalāni)
कुड्मला¹ (kuḍmalā¹)
  • ¹Vedic

Noun

कुड्मल • (kuḍmala) stemn

  1. a particular hell

References

  • Monier Williams (1899) “कुड्मल”, in A Sanskrit–English Dictionary, [], new edition, Oxford: At the Clarendon Press, →OCLC, page 289/2.
  • Mayrhofer, Manfred (2001) Etymologisches Wörterbuch des Altindoarischen [Etymological Dictionary of Old Indo-Aryan]‎[1] (in German), volume 3, Heidelberg: Carl Winter Universitätsverlag, pages 100-1