कुत्सा

Sanskrit

Alternative scripts

Etymology

From the root कुत्स् (kuts).

Pronunciation

Noun

कुत्सा • (kutsā) stemf

  1. reproach, contempt

Declension

Feminine ā-stem declension of कुत्सा
singular dual plural
nominative कुत्सा (kutsā) कुत्से (kutse) कुत्साः (kutsāḥ)
accusative कुत्साम् (kutsām) कुत्से (kutse) कुत्साः (kutsāḥ)
instrumental कुत्सया (kutsayā)
कुत्सा¹ (kutsā¹)
कुत्साभ्याम् (kutsābhyām) कुत्साभिः (kutsābhiḥ)
dative कुत्सायै (kutsāyai) कुत्साभ्याम् (kutsābhyām) कुत्साभ्यः (kutsābhyaḥ)
ablative कुत्सायाः (kutsāyāḥ)
कुत्सायै² (kutsāyai²)
कुत्साभ्याम् (kutsābhyām) कुत्साभ्यः (kutsābhyaḥ)
genitive कुत्सायाः (kutsāyāḥ)
कुत्सायै² (kutsāyai²)
कुत्सयोः (kutsayoḥ) कुत्सानाम् (kutsānām)
locative कुत्सायाम् (kutsāyām) कुत्सयोः (kutsayoḥ) कुत्सासु (kutsāsu)
vocative कुत्से (kutse) कुत्से (kutse) कुत्साः (kutsāḥ)
  • ¹Vedic
  • ²Brāhmaṇas

References