कुरुष्

Sanskrit

Alternative scripts

Etymology

Borrowed from Old Persian 𐎤𐎢𐎽𐎢𐏁 (Kuruš)

Pronunciation

Proper noun

कुरुष् • (kuruṣ) stemm

  1. Cyrus II, the first Achaemenid emperor of Persia, who reigned from 559 to 530 BCE.

Declension

Masculine root-stem declension of कुरुष्
singular dual plural
nominative कुरुट् (kuruṭ) कुरुषौ (kuruṣau) कुरुषः (kuruṣaḥ)
accusative कुरुषम् (kuruṣam) कुरुषौ (kuruṣau) कुरुषः (kuruṣaḥ)
instrumental कुरुषा (kuruṣā) कुरुड्भ्याम् (kuruḍbhyām) कुरुड्भिः (kuruḍbhiḥ)
dative कुरुषे (kuruṣe) कुरुड्भ्याम् (kuruḍbhyām) कुरुड्भ्यः (kuruḍbhyaḥ)
ablative कुरुषः (kuruṣaḥ) कुरुड्भ्याम् (kuruḍbhyām) कुरुड्भ्यः (kuruḍbhyaḥ)
genitive कुरुषः (kuruṣaḥ) कुरुषोः (kuruṣoḥ) कुरुषाम् (kuruṣām)
locative कुरुषि (kuruṣi) कुरुषोः (kuruṣoḥ) कुरुट्सु (kuruṭsu)
vocative कुरुट् (kuruṭ) कुरुषौ (kuruṣau) कुरुषः (kuruṣaḥ)