कुर्वत्

Sanskrit

Alternative scripts

Etymology

Late Vedic corruption of कृण्वत् (kṛṇvát), inherited from Proto-Indo-European *kʷr̥-nw-ént (doing).

Pronunciation

Participle

कुर्वत् • (kurvát) present active participle (root कृ)

  1. present active participle of कृ (kṛ); doing

Declension

Masculine at-stem declension of कुर्वत्
singular dual plural
nominative कुर्वन् (kurván) कुर्वन्तौ (kurvántau)
कुर्वन्ता¹ (kurvántā¹)
कुर्वन्तः (kurvántaḥ)
accusative कुर्वन्तम् (kurvántam) कुर्वन्तौ (kurvántau)
कुर्वन्ता¹ (kurvántā¹)
कुर्वतः (kurvatáḥ)
instrumental कुर्वता (kurvatā́) कुर्वद्भ्याम् (kurvádbhyām) कुर्वद्भिः (kurvádbhiḥ)
dative कुर्वते (kurvaté) कुर्वद्भ्याम् (kurvádbhyām) कुर्वद्भ्यः (kurvádbhyaḥ)
ablative कुर्वतः (kurvatáḥ) कुर्वद्भ्याम् (kurvádbhyām) कुर्वद्भ्यः (kurvádbhyaḥ)
genitive कुर्वतः (kurvatáḥ) कुर्वतोः (kurvatóḥ) कुर्वताम् (kurvatā́m)
locative कुर्वति (kurvatí) कुर्वतोः (kurvatóḥ) कुर्वत्सु (kurvátsu)
vocative कुर्वन् (kúrvan) कुर्वन्तौ (kúrvantau)
कुर्वन्ता¹ (kúrvantā¹)
कुर्वन्तः (kúrvantaḥ)
  • ¹Vedic
Feminine ī-stem declension of कुर्वती
singular dual plural
nominative कुर्वती (kurvatī́) कुर्वत्यौ (kurvatyaù)
कुर्वती¹ (kurvatī́¹)
कुर्वत्यः (kurvatyàḥ)
कुर्वतीः¹ (kurvatī́ḥ¹)
accusative कुर्वतीम् (kurvatī́m) कुर्वत्यौ (kurvatyaù)
कुर्वती¹ (kurvatī́¹)
कुर्वतीः (kurvatī́ḥ)
instrumental कुर्वत्या (kurvatyā́) कुर्वतीभ्याम् (kurvatī́bhyām) कुर्वतीभिः (kurvatī́bhiḥ)
dative कुर्वत्यै (kurvatyaí) कुर्वतीभ्याम् (kurvatī́bhyām) कुर्वतीभ्यः (kurvatī́bhyaḥ)
ablative कुर्वत्याः (kurvatyā́ḥ)
कुर्वत्यै² (kurvatyaí²)
कुर्वतीभ्याम् (kurvatī́bhyām) कुर्वतीभ्यः (kurvatī́bhyaḥ)
genitive कुर्वत्याः (kurvatyā́ḥ)
कुर्वत्यै² (kurvatyaí²)
कुर्वत्योः (kurvatyóḥ) कुर्वतीनाम् (kurvatī́nām)
locative कुर्वत्याम् (kurvatyā́m) कुर्वत्योः (kurvatyóḥ) कुर्वतीषु (kurvatī́ṣu)
vocative कुर्वति (kúrvati) कुर्वत्यौ (kúrvatyau)
कुर्वती¹ (kúrvatī¹)
कुर्वत्यः (kúrvatyaḥ)
कुर्वतीः¹ (kúrvatīḥ¹)
  • ¹Vedic
  • ²Brāhmaṇas
Feminine ī-stem declension of कुर्वन्ती
singular dual plural
nominative कुर्वन्ती (kurvantī) कुर्वन्त्यौ (kurvantyau)
कुर्वन्ती¹ (kurvantī¹)
कुर्वन्त्यः (kurvantyaḥ)
कुर्वन्तीः¹ (kurvantīḥ¹)
accusative कुर्वन्तीम् (kurvantīm) कुर्वन्त्यौ (kurvantyau)
कुर्वन्ती¹ (kurvantī¹)
कुर्वन्तीः (kurvantīḥ)
instrumental कुर्वन्त्या (kurvantyā) कुर्वन्तीभ्याम् (kurvantībhyām) कुर्वन्तीभिः (kurvantībhiḥ)
dative कुर्वन्त्यै (kurvantyai) कुर्वन्तीभ्याम् (kurvantībhyām) कुर्वन्तीभ्यः (kurvantībhyaḥ)
ablative कुर्वन्त्याः (kurvantyāḥ)
कुर्वन्त्यै² (kurvantyai²)
कुर्वन्तीभ्याम् (kurvantībhyām) कुर्वन्तीभ्यः (kurvantībhyaḥ)
genitive कुर्वन्त्याः (kurvantyāḥ)
कुर्वन्त्यै² (kurvantyai²)
कुर्वन्त्योः (kurvantyoḥ) कुर्वन्तीनाम् (kurvantīnām)
locative कुर्वन्त्याम् (kurvantyām) कुर्वन्त्योः (kurvantyoḥ) कुर्वन्तीषु (kurvantīṣu)
vocative कुर्वन्ति (kurvanti) कुर्वन्त्यौ (kurvantyau)
कुर्वन्ती¹ (kurvantī¹)
कुर्वन्त्यः (kurvantyaḥ)
कुर्वन्तीः¹ (kurvantīḥ¹)
  • ¹Vedic
  • ²Brāhmaṇas
Neuter at-stem declension of कुर्वत्
singular dual plural
nominative कुर्वत् (kurvát) कुर्वन्ती (kurvántī) कुर्वन्ति (kurvánti)
accusative कुर्वत् (kurvát) कुर्वन्ती (kurvántī) कुर्वन्ति (kurvánti)
instrumental कुर्वता (kurvatā́) कुर्वद्भ्याम् (kurvádbhyām) कुर्वद्भिः (kurvádbhiḥ)
dative कुर्वते (kurvaté) कुर्वद्भ्याम् (kurvádbhyām) कुर्वद्भ्यः (kurvádbhyaḥ)
ablative कुर्वतः (kurvatáḥ) कुर्वद्भ्याम् (kurvádbhyām) कुर्वद्भ्यः (kurvádbhyaḥ)
genitive कुर्वतः (kurvatáḥ) कुर्वतोः (kurvatóḥ) कुर्वताम् (kurvatā́m)
locative कुर्वति (kurvatí) कुर्वतोः (kurvatóḥ) कुर्वत्सु (kurvátsu)
vocative कुर्वत् (kúrvat) कुर्वन्ती (kúrvantī) कुर्वन्ति (kúrvanti)

Descendants

  • Prakrit: 𑀓𑀭𑀁𑀢 (karaṃta)

References