कुलाय

Sanskrit

Etymology

Unclear. (This etymology is missing or incomplete. Please add to it, or discuss it at the Etymology scriptorium.)

Pronunciation

Noun

कुलाय • (kulāya) stemm

  1. web, tissue
  2. nest
  3. lair
  4. dwelling

Declension

Masculine a-stem declension of कुलाय
singular dual plural
nominative कुलायः (kulāyaḥ) कुलायौ (kulāyau)
कुलाया¹ (kulāyā¹)
कुलायाः (kulāyāḥ)
कुलायासः¹ (kulāyāsaḥ¹)
accusative कुलायम् (kulāyam) कुलायौ (kulāyau)
कुलाया¹ (kulāyā¹)
कुलायान् (kulāyān)
instrumental कुलायेन (kulāyena) कुलायाभ्याम् (kulāyābhyām) कुलायैः (kulāyaiḥ)
कुलायेभिः¹ (kulāyebhiḥ¹)
dative कुलायाय (kulāyāya) कुलायाभ्याम् (kulāyābhyām) कुलायेभ्यः (kulāyebhyaḥ)
ablative कुलायात् (kulāyāt) कुलायाभ्याम् (kulāyābhyām) कुलायेभ्यः (kulāyebhyaḥ)
genitive कुलायस्य (kulāyasya) कुलाययोः (kulāyayoḥ) कुलायानाम् (kulāyānām)
locative कुलाये (kulāye) कुलाययोः (kulāyayoḥ) कुलायेषु (kulāyeṣu)
vocative कुलाय (kulāya) कुलायौ (kulāyau)
कुलाया¹ (kulāyā¹)
कुलायाः (kulāyāḥ)
कुलायासः¹ (kulāyāsaḥ¹)
  • ¹Vedic

Descendants

  • Pali: kulāvaka
  • Sinhalese: කූඩෙ (kūḍe), කූඩුව (kūḍuwa)

References

  • Turner, Ralph Lilley (1969–1985) “kulāya”, in A Comparative Dictionary of the Indo-Aryan Languages, London: Oxford University Press