कुलिश

Sanskrit

Etymology

(This etymology is missing or incomplete. Please add to it, or discuss it at the Etymology scriptorium.)

Pronunciation

Noun

कुलिश • (kuliśa) stemm

  1. thunderbolt
  2. diamond

Declension

Masculine a-stem declension of कुलिश
singular dual plural
nominative कुलिशः (kuliśaḥ) कुलिशौ (kuliśau)
कुलिशा¹ (kuliśā¹)
कुलिशाः (kuliśāḥ)
कुलिशासः¹ (kuliśāsaḥ¹)
accusative कुलिशम् (kuliśam) कुलिशौ (kuliśau)
कुलिशा¹ (kuliśā¹)
कुलिशान् (kuliśān)
instrumental कुलिशेन (kuliśena) कुलिशाभ्याम् (kuliśābhyām) कुलिशैः (kuliśaiḥ)
कुलिशेभिः¹ (kuliśebhiḥ¹)
dative कुलिशाय (kuliśāya) कुलिशाभ्याम् (kuliśābhyām) कुलिशेभ्यः (kuliśebhyaḥ)
ablative कुलिशात् (kuliśāt) कुलिशाभ्याम् (kuliśābhyām) कुलिशेभ्यः (kuliśebhyaḥ)
genitive कुलिशस्य (kuliśasya) कुलिशयोः (kuliśayoḥ) कुलिशानाम् (kuliśānām)
locative कुलिशे (kuliśe) कुलिशयोः (kuliśayoḥ) कुलिशेषु (kuliśeṣu)
vocative कुलिश (kuliśa) कुलिशौ (kuliśau)
कुलिशा¹ (kuliśā¹)
कुलिशाः (kuliśāḥ)
कुलिशासः¹ (kuliśāsaḥ¹)
  • ¹Vedic