कुषाण

Sanskrit

Alternative scripts

Etymology

Borrowed from Bactrian Κοϸανο (Košano)

Pronunciation

Proper noun

कुषाण • (kuṣāṇa) stemm

  1. (historical) An ancient Indo-Scythian or Tocharian kingdom in Central Asia and Northern India.

Declension

Masculine a-stem declension of कुषाण
singular dual plural
nominative कुषाणः (kuṣāṇaḥ) कुषाणौ (kuṣāṇau) कुषाणाः (kuṣāṇāḥ)
accusative कुषाणम् (kuṣāṇam) कुषाणौ (kuṣāṇau) कुषाणान् (kuṣāṇān)
instrumental कुषाणेन (kuṣāṇena) कुषाणाभ्याम् (kuṣāṇābhyām) कुषाणैः (kuṣāṇaiḥ)
dative कुषाणाय (kuṣāṇāya) कुषाणाभ्याम् (kuṣāṇābhyām) कुषाणेभ्यः (kuṣāṇebhyaḥ)
ablative कुषाणात् (kuṣāṇāt) कुषाणाभ्याम् (kuṣāṇābhyām) कुषाणेभ्यः (kuṣāṇebhyaḥ)
genitive कुषाणस्य (kuṣāṇasya) कुषाणयोः (kuṣāṇayoḥ) कुषाणानाम् (kuṣāṇānām)
locative कुषाणे (kuṣāṇe) कुषाणयोः (kuṣāṇayoḥ) कुषाणेषु (kuṣāṇeṣu)
vocative कुषाण (kuṣāṇa) कुषाणौ (kuṣāṇau) कुषाणाः (kuṣāṇāḥ)