कुष्माण्ड

Sanskrit

Alternative scripts

Etymology

Hypercorrected form of a Middle Indo-Aryan *kumhaṃḍa, from a substrate language. See कुम्हड़ा (kumhaṛā) for more.

Pronunciation

Noun

कुष्माण्ड • (kuṣmāṇḍa) stemm

  1. pumpkin

Declension

Masculine a-stem declension of कुष्माण्ड
singular dual plural
nominative कुष्माण्डः (kuṣmāṇḍaḥ) कुष्माण्डौ (kuṣmāṇḍau)
कुष्माण्डा¹ (kuṣmāṇḍā¹)
कुष्माण्डाः (kuṣmāṇḍāḥ)
कुष्माण्डासः¹ (kuṣmāṇḍāsaḥ¹)
accusative कुष्माण्डम् (kuṣmāṇḍam) कुष्माण्डौ (kuṣmāṇḍau)
कुष्माण्डा¹ (kuṣmāṇḍā¹)
कुष्माण्डान् (kuṣmāṇḍān)
instrumental कुष्माण्डेन (kuṣmāṇḍena) कुष्माण्डाभ्याम् (kuṣmāṇḍābhyām) कुष्माण्डैः (kuṣmāṇḍaiḥ)
कुष्माण्डेभिः¹ (kuṣmāṇḍebhiḥ¹)
dative कुष्माण्डाय (kuṣmāṇḍāya) कुष्माण्डाभ्याम् (kuṣmāṇḍābhyām) कुष्माण्डेभ्यः (kuṣmāṇḍebhyaḥ)
ablative कुष्माण्डात् (kuṣmāṇḍāt) कुष्माण्डाभ्याम् (kuṣmāṇḍābhyām) कुष्माण्डेभ्यः (kuṣmāṇḍebhyaḥ)
genitive कुष्माण्डस्य (kuṣmāṇḍasya) कुष्माण्डयोः (kuṣmāṇḍayoḥ) कुष्माण्डानाम् (kuṣmāṇḍānām)
locative कुष्माण्डे (kuṣmāṇḍe) कुष्माण्डयोः (kuṣmāṇḍayoḥ) कुष्माण्डेषु (kuṣmāṇḍeṣu)
vocative कुष्माण्ड (kuṣmāṇḍa) कुष्माण्डौ (kuṣmāṇḍau)
कुष्माण्डा¹ (kuṣmāṇḍā¹)
कुष्माण्डाः (kuṣmāṇḍāḥ)
कुष्माण्डासः¹ (kuṣmāṇḍāsaḥ¹)
  • ¹Vedic