कृत्य

Hindi

Etymology

Borrowed from Sanskrit कृत्य (kṛtya).

Pronunciation

  • (Delhi) IPA(key): /kɾɪt̪.jᵊ/
  • Rhymes: -ɪt̪jᵊ

Noun

कृत्य • (kŕtyam

  1. act, action, deed
  2. service, function, performance
  3. duty

Declension

Declension of कृत्य (masc cons-stem)
singular plural
direct कृत्य
kŕtya
कृत्य
kŕtya
oblique कृत्य
kŕtya
कृत्यों
kŕtyõ
vocative कृत्य
kŕtya
कृत्यो
kŕtyo

Sanskrit

Alternative scripts

Etymology

    From the root कृ (kṛ, to do) with the suffix -त्य (-tya, gerundive-former).

    Pronunciation

    Adjective

    कृत्य • (kṛ́tya) stem

    1. ‘to be done or performed
    2. practicable, feasible
    3. right, proper to be done
    4. one who may be seduced from allegiance or alliance, who may be bribed or hired (as an assassin)
    5. (medicine) to be treated or attended with

    Declension

    Masculine a-stem declension of कृत्य
    singular dual plural
    nominative कृत्यः (kṛ́tyaḥ) कृत्यौ (kṛ́tyau)
    कृत्या¹ (kṛ́tyā¹)
    कृत्याः (kṛ́tyāḥ)
    कृत्यासः¹ (kṛ́tyāsaḥ¹)
    accusative कृत्यम् (kṛ́tyam) कृत्यौ (kṛ́tyau)
    कृत्या¹ (kṛ́tyā¹)
    कृत्यान् (kṛ́tyān)
    instrumental कृत्येन (kṛ́tyena) कृत्याभ्याम् (kṛ́tyābhyām) कृत्यैः (kṛ́tyaiḥ)
    कृत्येभिः¹ (kṛ́tyebhiḥ¹)
    dative कृत्याय (kṛ́tyāya) कृत्याभ्याम् (kṛ́tyābhyām) कृत्येभ्यः (kṛ́tyebhyaḥ)
    ablative कृत्यात् (kṛ́tyāt) कृत्याभ्याम् (kṛ́tyābhyām) कृत्येभ्यः (kṛ́tyebhyaḥ)
    genitive कृत्यस्य (kṛ́tyasya) कृत्ययोः (kṛ́tyayoḥ) कृत्यानाम् (kṛ́tyānām)
    locative कृत्ये (kṛ́tye) कृत्ययोः (kṛ́tyayoḥ) कृत्येषु (kṛ́tyeṣu)
    vocative कृत्य (kṛ́tya) कृत्यौ (kṛ́tyau)
    कृत्या¹ (kṛ́tyā¹)
    कृत्याः (kṛ́tyāḥ)
    कृत्यासः¹ (kṛ́tyāsaḥ¹)
    • ¹Vedic
    Feminine ā-stem declension of कृत्या
    singular dual plural
    nominative कृत्या (kṛ́tyā) कृत्ये (kṛ́tye) कृत्याः (kṛ́tyāḥ)
    accusative कृत्याम् (kṛ́tyām) कृत्ये (kṛ́tye) कृत्याः (kṛ́tyāḥ)
    instrumental कृत्यया (kṛ́tyayā)
    कृत्या¹ (kṛ́tyā¹)
    कृत्याभ्याम् (kṛ́tyābhyām) कृत्याभिः (kṛ́tyābhiḥ)
    dative कृत्यायै (kṛ́tyāyai) कृत्याभ्याम् (kṛ́tyābhyām) कृत्याभ्यः (kṛ́tyābhyaḥ)
    ablative कृत्यायाः (kṛ́tyāyāḥ)
    कृत्यायै² (kṛ́tyāyai²)
    कृत्याभ्याम् (kṛ́tyābhyām) कृत्याभ्यः (kṛ́tyābhyaḥ)
    genitive कृत्यायाः (kṛ́tyāyāḥ)
    कृत्यायै² (kṛ́tyāyai²)
    कृत्ययोः (kṛ́tyayoḥ) कृत्यानाम् (kṛ́tyānām)
    locative कृत्यायाम् (kṛ́tyāyām) कृत्ययोः (kṛ́tyayoḥ) कृत्यासु (kṛ́tyāsu)
    vocative कृत्ये (kṛ́tye) कृत्ये (kṛ́tye) कृत्याः (kṛ́tyāḥ)
    • ¹Vedic
    • ²Brāhmaṇas
    Neuter a-stem declension of कृत्य
    singular dual plural
    nominative कृत्यम् (kṛ́tyam) कृत्ये (kṛ́tye) कृत्यानि (kṛ́tyāni)
    कृत्या¹ (kṛ́tyā¹)
    accusative कृत्यम् (kṛ́tyam) कृत्ये (kṛ́tye) कृत्यानि (kṛ́tyāni)
    कृत्या¹ (kṛ́tyā¹)
    instrumental कृत्येन (kṛ́tyena) कृत्याभ्याम् (kṛ́tyābhyām) कृत्यैः (kṛ́tyaiḥ)
    कृत्येभिः¹ (kṛ́tyebhiḥ¹)
    dative कृत्याय (kṛ́tyāya) कृत्याभ्याम् (kṛ́tyābhyām) कृत्येभ्यः (kṛ́tyebhyaḥ)
    ablative कृत्यात् (kṛ́tyāt) कृत्याभ्याम् (kṛ́tyābhyām) कृत्येभ्यः (kṛ́tyebhyaḥ)
    genitive कृत्यस्य (kṛ́tyasya) कृत्ययोः (kṛ́tyayoḥ) कृत्यानाम् (kṛ́tyānām)
    locative कृत्ये (kṛ́tye) कृत्ययोः (kṛ́tyayoḥ) कृत्येषु (kṛ́tyeṣu)
    vocative कृत्य (kṛ́tya) कृत्ये (kṛ́tye) कृत्यानि (kṛ́tyāni)
    कृत्या¹ (kṛ́tyā¹)
    • ¹Vedic

    Noun

    कृत्य • (kṛ́tya) stemm

    1. (scil. प्रत्यय) the class of affixes forming the future. (as तव्य, अनीय, य, एलिम, etc.)
    2. a kind of evil spirit (named either with or without the addition of यक्ष, मानुष, असुर, etc.). (perhaps v.l. for °त्या below)

    Declension

    Masculine a-stem declension of कृत्य
    singular dual plural
    nominative कृत्यः (kṛ́tyaḥ) कृत्यौ (kṛ́tyau)
    कृत्या¹ (kṛ́tyā¹)
    कृत्याः (kṛ́tyāḥ)
    कृत्यासः¹ (kṛ́tyāsaḥ¹)
    accusative कृत्यम् (kṛ́tyam) कृत्यौ (kṛ́tyau)
    कृत्या¹ (kṛ́tyā¹)
    कृत्यान् (kṛ́tyān)
    instrumental कृत्येन (kṛ́tyena) कृत्याभ्याम् (kṛ́tyābhyām) कृत्यैः (kṛ́tyaiḥ)
    कृत्येभिः¹ (kṛ́tyebhiḥ¹)
    dative कृत्याय (kṛ́tyāya) कृत्याभ्याम् (kṛ́tyābhyām) कृत्येभ्यः (kṛ́tyebhyaḥ)
    ablative कृत्यात् (kṛ́tyāt) कृत्याभ्याम् (kṛ́tyābhyām) कृत्येभ्यः (kṛ́tyebhyaḥ)
    genitive कृत्यस्य (kṛ́tyasya) कृत्ययोः (kṛ́tyayoḥ) कृत्यानाम् (kṛ́tyānām)
    locative कृत्ये (kṛ́tye) कृत्ययोः (kṛ́tyayoḥ) कृत्येषु (kṛ́tyeṣu)
    vocative कृत्य (kṛ́tya) कृत्यौ (kṛ́tyau)
    कृत्या¹ (kṛ́tyā¹)
    कृत्याः (kṛ́tyāḥ)
    कृत्यासः¹ (kṛ́tyāsaḥ¹)
    • ¹Vedic

    Noun

    कृत्य • (kṛ́tya) stemn

    1. what ought to be done, what is proper or fit, duty, office
    2. action, business, performance, service
    3. purpose, end, object, motive, cause

    Declension

    Neuter a-stem declension of कृत्य
    singular dual plural
    nominative कृत्यम् (kṛ́tyam) कृत्ये (kṛ́tye) कृत्यानि (kṛ́tyāni)
    कृत्या¹ (kṛ́tyā¹)
    accusative कृत्यम् (kṛ́tyam) कृत्ये (kṛ́tye) कृत्यानि (kṛ́tyāni)
    कृत्या¹ (kṛ́tyā¹)
    instrumental कृत्येन (kṛ́tyena) कृत्याभ्याम् (kṛ́tyābhyām) कृत्यैः (kṛ́tyaiḥ)
    कृत्येभिः¹ (kṛ́tyebhiḥ¹)
    dative कृत्याय (kṛ́tyāya) कृत्याभ्याम् (kṛ́tyābhyām) कृत्येभ्यः (kṛ́tyebhyaḥ)
    ablative कृत्यात् (kṛ́tyāt) कृत्याभ्याम् (kṛ́tyābhyām) कृत्येभ्यः (kṛ́tyebhyaḥ)
    genitive कृत्यस्य (kṛ́tyasya) कृत्ययोः (kṛ́tyayoḥ) कृत्यानाम् (kṛ́tyānām)
    locative कृत्ये (kṛ́tye) कृत्ययोः (kṛ́tyayoḥ) कृत्येषु (kṛ́tyeṣu)
    vocative कृत्य (kṛ́tya) कृत्ये (kṛ́tye) कृत्यानि (kṛ́tyāni)
    कृत्या¹ (kṛ́tyā¹)
    • ¹Vedic

    Descendants

    • Hindi: कृत्य (kŕtya)
    • Marathi: कृत्य (krutya)
    • Pali: kicca
    • Tamil: கிருதி (kiruti)
    • Telugu: కృత్యము (kr̥tyamu)
    • Tocharian B: āhāra-krtya

    References