कृदन्त

Hindi

Pronunciation

  • (Delhi) IPA(key): /kɾɪ.d̪ənt̪/, [kɾɪ.d̪ɐ̃n̪t̪]

Noun

कृदन्त • (kŕdantm

  1. alternative spelling of कृदंत (kŕdant)

Sanskrit

Alternative scripts

Etymology

From कृत् (kṛt) +‎ अन्त (anta).

Pronunciation

Noun

कृदन्त • (kṛdanta) stemm

  1. a word ending with a kṛt affix

Declension

Masculine a-stem declension of कृदन्त
singular dual plural
nominative कृदन्तः (kṛdantaḥ) कृदन्तौ (kṛdantau)
कृदन्ता¹ (kṛdantā¹)
कृदन्ताः (kṛdantāḥ)
कृदन्तासः¹ (kṛdantāsaḥ¹)
accusative कृदन्तम् (kṛdantam) कृदन्तौ (kṛdantau)
कृदन्ता¹ (kṛdantā¹)
कृदन्तान् (kṛdantān)
instrumental कृदन्तेन (kṛdantena) कृदन्ताभ्याम् (kṛdantābhyām) कृदन्तैः (kṛdantaiḥ)
कृदन्तेभिः¹ (kṛdantebhiḥ¹)
dative कृदन्ताय (kṛdantāya) कृदन्ताभ्याम् (kṛdantābhyām) कृदन्तेभ्यः (kṛdantebhyaḥ)
ablative कृदन्तात् (kṛdantāt) कृदन्ताभ्याम् (kṛdantābhyām) कृदन्तेभ्यः (kṛdantebhyaḥ)
genitive कृदन्तस्य (kṛdantasya) कृदन्तयोः (kṛdantayoḥ) कृदन्तानाम् (kṛdantānām)
locative कृदन्ते (kṛdante) कृदन्तयोः (kṛdantayoḥ) कृदन्तेषु (kṛdanteṣu)
vocative कृदन्त (kṛdanta) कृदन्तौ (kṛdantau)
कृदन्ता¹ (kṛdantā¹)
कृदन्ताः (kṛdantāḥ)
कृदन्तासः¹ (kṛdantāsaḥ¹)
  • ¹Vedic

References